SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 0000000000 णयाए वहृति जाव अपरिआवणियाए, एएणं जीवा बलिया समाणा अप्पाणं परं वा तदुभयं वा बहुहिं धम्मियाहिं संजोयणाहिं संजोइत्तारो भवंति । एएणं जीवा बलिआ समाणा बहुहिं चउत्थछट्ठहमदसमाइएहिं विचित्ततवोकम्मेहि अप्पाणं भावेमाणा विहरन्ति, एएसिणं जीवाणं बलिअत्तं साहू, से एएणडेणं जयंती ! एवं वुच्चइ अत्थेगइयाणं बलिअत्तं साहू अत्थेगइयाणं दुचलिअत्तं साहू इति भगवत्यां जयन्तीप्रश्ने । दृष्टान्ताश्च श्रीमहावीरजीवनन्दननृपकुमारपालसम्प्रतिपृथिवीधरसाध्वभयकुमारदृढप्रहारिद्रोणगाङ्गेयपाण्डवगजसुकुमारढण्ढणकुमारादयो ज्ञेया: । इति युवदृष्टान्तभावनया तृतीयः पुण्यभेदः। तथा कश्चिद्वालादिः मुग्धोऽन्धो वा प्राग्वद् इक्षुयष्टिचर्वणाशक्त्यादिना इक्षुरसयाचने विमात्रर्पित एरण्डादिरसं पपौ।। स चर्वणादिक्रियाप्रयासं विनापि सद्य एव जातपित्तोद्रेको वियते, कुष्ठादिमहाव्याधि वामोति । एवं कश्चिन्मिथ्यादृष्टिरितरो वाऽत्यनकषायविषयादिवशोऽशक्त्या समयसामग्र्याधभावादिना मिथ्यात्वारम्भादिदष्टक्रियां विनापि अत्युग्ररौद्रध्यानादिपरिणत्योपार्जितगुरुकमों सप्तमीमप्यवनी याति, तन्दुलमत्स्यादयोऽत्र दृष्टान्ता ज्ञेया इति बालादिभावनया चतुर्थः पापभेदः।। एवमेव कश्चिद्वालादिः सज्जदृष्टिरिक्षुयष्टिचर्वणाशक्त्या यदृच्छया वा याचितमिक्षुरसं दण्डयाचने वा वात्सल्यातिरेकाद मात्रार्पितं मनोहत्य पपौ। स चर्वणादिक्रियाप्रयासाभावेऽपि सद्य एव सर्वपित्तोपशमान्निरूपमशीतिमसुखभाग भवति । एवमेव कश्चित्तथा भव्यः प्राग्भवतपोऽनुष्ठानादिना कृतबहुकमेनिजरोऽल्पतमस्थितिक: सुगुरूपदिष्टं भावनाs அரும்பாடு TET Jain Education in For Private & Personel Use Only I m ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy