SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ उपदेशर० तरंग ९ मुनिसुन्दर प्रवृत्तिनिमित्तं गम्भीरोदाराशयताहेतुः प्रायः स्वपरधर्मोपकारप्रवृत्तिजननी, भवान्तरे प्रतिपतितापि सुलभा, पञ्चम्याः, सू०वि० कासकाशात् स्वल्पतरैरेव भवैर्मुक्तिसुखं ददाति, अप्रतिपतिता तु षट्षष्टिसागरमध्ये ६॥ 2 सप्तमी पुनः सूरप्रभानिभा प्रायो भवान्तरेऽप्यप्रतिपातिनी,सर्वदा सद्ध्यानमयी, परोपकारैकप्रवर्तिनी, प्रशमसारसुखनि॥१९॥ दानं, देवमायाभिरप्यशक्या संशयादि नेतुं, स्वस्य परेषां च सर्वान्तरतमोनिर्नाशिनी, सर्वानुष्ठानप्रवर्तिका, सर्वसूक्ष्मार्थबोलाधरूपा, सर्वकमलोल्लासिनी, आसन्नकेवलालोका, सत्तामात्रीकृतकषायतापा, सर्वभव्यानां गोचरप्राप्तानां सद्यस्तत्त्वावबो धकारिणी, प्रायस्तृतीयभवे "दो वारे विजयाइसु, गयस्स तिन्नचुए अहव ताई" इतिन्यायेन पञ्चभिः सप्तभिर्वा भवैरुत्कर्षतः षट्षष्टिसागरमध्ये मुक्तिसम्पदं सम्पादयति ॥ ७॥ | अष्टमी तु चन्द्रप्रभाप्रभास्वरा पूर्वोक्तसविशेषगुणयुक्ता, अत्यासन्नकेवलालोका सम्पन्न केवलालोका वा, क्षीणप्रायकषाया का सर्वथा क्षीणकषाया वा, सर्वभव्यावबोधप्रदा जगदानन्ददायिनी तद्भव एव मुक्तिसुखकमलाविलाससमुल्लासयन्ती । इत्युत्तरोत्तरायाः प्राप्तौ यतितव्यं मुक्तिसुखाभिलाषिभिः॥८॥ इत्यष्टधा धर्मरुचीर्निबुध्योत्तरोत्तरायां कृतिनो ! यतध्वम् । यथा लभध्वं शिवशर्म सद्यो, जयश्रिया दुर्जयमोहशत्रोः ॥१॥ इति तपा०श्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे जयथ्यङ्केमध्याधिकारे द्वितीयेशेऽष्टभेदधर्मरुचिनामा नवमस्तरङ्गः॥ ஒCOCOSE இருக For Private Personal Use Only Srijainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy