SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ஓருருருருரு पत्वेन क्रियानुष्ठानं प्रत्यामुख्यवृत्त्यादिकरणेऽपि न तत्सिद्धिविधायिनी । प्रथमायास्तु सकाशात् किश्चिन्यूनार्धपुद्गलपराव तमध्ये मुक्तिहेतुः २॥ का तृतीया तु काष्ठाग्नितुल्या, मनाक् स्थितिवीर्यसद्भावात् पटुप्रायस्मृतिवीजसंस्काराधानात् किञ्चित् किञ्चिदनुष्ठानसिद्धिविधायिनी, सा च द्वितीयायाः सकाशात् स्वल्पैर्भवैर्मुक्तिदायिनी ३॥ चतुर्थी तु प्रदीपप्रभासमाना, उग्रस्थितिवीर्ययोगात् पूर्वोक्तधर्मरुचित्रयाद्विशिष्टतरा, पटुतरस्मृतिवीजाधानकरत्वाद्विलशिष्टतरधर्मानुष्ठानप्रवर्तिका, विशेषविघ्नादि विना जीवानां यावदायुःसद्भावस्थायिनी, विघ्नकुसंसर्गादियोगे त्वन्तराऽपि 611 शविलीयते । सा च दीपवत् परेषामपि सदुपदेशादिना तत्त्वावबोधजनिका धर्मक्रियासु प्रवर्तिका च । एषा च तृतीयायाः सकाशाच्यूनर्भवमुक्तिदायिनी ४॥ Toll पञ्चमी मणिप्रभासमा, सा च तद्भवे सर्वथाप्यप्रतिपातिनी भग्नस्यापि रत्नस्य सकलप्रभवाद् निरपाया नापरतापकृत् का परपरितोषहेतुः, केवलं स्वल्पानुष्ठानप्रवृत्तिहेतुः, तथा परबोधानुष्ठानादि स्वल्पमेव कारयति, सा च तद्भवेऽप्रतिपाति न्यपि भवान्तरे यदि प्रतिपतति, ततश्चतुर्थ्याः सकाशात् स्वल्पैर्भवैर्मोक्षं ददाति, दृढस्मृतिबीजसंस्कारहेतुभूतत्वान् भवाSन्तरेऽपि यदि कदाचिदप्रतिपतिता सम्भवति तदा पट्पष्टिसागरमध्ये शिवप्राप्तिहेतुः ५॥ षष्ठी पुनस्ताराप्रभासमाना, सा च तद्भवे विघ्नकुसंसगादिभिरप्यप्रतिपातिन्येव भवान्तरे तु त्याज्या। सा च मध्यमनिरतिचारानुष्ठानप्रवृत्तिहेतुः, शुद्धोपयोगानुसारित्वेन प्रायः प्रमादपरिहारनिवन्धनं, परेषामपि विशदावबोधक्रिया-1 भन्नस्यापि र DAEमाजिक पि यदि कामतपतति, ततः , तथा परम STEP Jain Education a l For Private & Personel Use Only Halww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy