SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ॥ अथ दशमस्तरङ्गः॥ जयसिरिवंछिअसुहए, अणिट्टहरणे तिवग्गसारम्मि। इहपरलोगहिअत्थं, जिणधम्मे उज्जमह भविआ ! ॥१॥ सो पुण दुलहो जीवा, पायं पावे कुणंतिजेण रुइं। के वि असुद्धे धम्मे, थोवच्चिअ सुद्धधम्मम्मि ॥२॥ पुरसूअर १ महिस २ विसा ३, बग ४ गय ५ हंसा ६ य पंकजलरुइणो। जह कजाकजि तहा, विविहजिआ पावपुण्णमई ॥३॥ ___ अस्या व्याख्या-यथा पुरशूकरादयोऽकार्ये कार्ये च पङ्करुचयः अशुद्धजलरुचयः शुद्धजलरुचयश्च भवन्ति , प्राकृतवाद्विभक्तिलोपः, तथा विविधा जीवा अकार्ये कार्ये च पापरुचयोऽशुद्धपुण्यरुचयः शुद्धपुण्यरुचयश्च भवन्तीति सम्बन्धः। अथ भावना-पुरशूकरेति प्रसिद्धाः कालत्रयेऽपि विशेषकार्य विनापि भृशमशुचिकर्दममेव भक्षयन्ति, तत्रैव च लुठन्ति, का आसते, शेरते, रतिं च कुर्वते; तथा जगति प्रायः सर्वेऽप्येकद्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियाश्च तिर्यश्चः सुर-16 नारकाश्च कायेऽकार्येऽपि हिंसादिपाप एव रतिं कर्वते । तथाहि-एकेन्द्रिया आहारार्थमेकेन्द्रियादीन् भक्षयन्तीत्यादि “सुरहरिहरवंभाई" इत्यादिगाथाव्याख्यायां विस्तरतो भावितमेवेति ततो ज्ञेयम् । द्वीन्द्रियाः कृमिशङ्खशुक्त्यादयो| 0000000000000000008 STRO Jain Education a l For Private Personel Use Only Mahalww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy