________________
॥ अथ दशमस्तरङ्गः॥ जयसिरिवंछिअसुहए, अणिट्टहरणे तिवग्गसारम्मि।
इहपरलोगहिअत्थं, जिणधम्मे उज्जमह भविआ ! ॥१॥ सो पुण दुलहो जीवा, पायं पावे कुणंतिजेण रुइं। के वि असुद्धे धम्मे, थोवच्चिअ सुद्धधम्मम्मि ॥२॥
पुरसूअर १ महिस २ विसा ३, बग ४ गय ५ हंसा ६ य पंकजलरुइणो।
जह कजाकजि तहा, विविहजिआ पावपुण्णमई ॥३॥ ___ अस्या व्याख्या-यथा पुरशूकरादयोऽकार्ये कार्ये च पङ्करुचयः अशुद्धजलरुचयः शुद्धजलरुचयश्च भवन्ति , प्राकृतवाद्विभक्तिलोपः, तथा विविधा जीवा अकार्ये कार्ये च पापरुचयोऽशुद्धपुण्यरुचयः शुद्धपुण्यरुचयश्च भवन्तीति सम्बन्धः। अथ भावना-पुरशूकरेति प्रसिद्धाः कालत्रयेऽपि विशेषकार्य विनापि भृशमशुचिकर्दममेव भक्षयन्ति, तत्रैव च लुठन्ति, का आसते, शेरते, रतिं च कुर्वते; तथा जगति प्रायः सर्वेऽप्येकद्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियाश्च तिर्यश्चः सुर-16 नारकाश्च कायेऽकार्येऽपि हिंसादिपाप एव रतिं कर्वते । तथाहि-एकेन्द्रिया आहारार्थमेकेन्द्रियादीन् भक्षयन्तीत्यादि “सुरहरिहरवंभाई" इत्यादिगाथाव्याख्यायां विस्तरतो भावितमेवेति ततो ज्ञेयम् । द्वीन्द्रियाः कृमिशङ्खशुक्त्यादयो|
0000000000000000008
STRO
Jain Education
a
l
For Private Personel Use Only
Mahalww.jainelibrary.org