SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 500000 mmen जीवानाहरन्ति । त्रीन्द्रियाः कीटिकाखजूरकादयो मनुष्यसादीनपि दशन्ति कार्येऽकार्येऽपि च । चतुरिन्द्रिया दंशमश- उपदेशर सू० वि०16 कवृश्चिकादयो नरादीन् दशन्ति । पञ्चेन्द्रियाः सर्पमार्जारच्याघ्रनकुलादयः स्थलचरा, मत्स्यवकादयो जलाश्रिताः, श्येन-18 तरंग १० 10 गृध्रादयः खचराचाहारादिकार्येणाकार्यार्थमपि स्वभावादपि हिंसादिपापरतय एव, मनुष्याश्च चौरपिशुनम्लेच्छभिल्लमृग-0 ॥१९२॥ युधीवरादयः शाकिन्यादयश्चाहारकार्याय स्वमदक्रीडाचापलादिभिरकार्येऽपि च हिंसामृपास्तैन्यपरनारीगमनसर्वजातीयकामक्रीडापरिग्रहेच्छापैशुन्यपरव्यथादिपापेषु निःशङ्कमेव प्रवर्तन्ते । देवा अपि दुष्टव्यन्तरादयो मनुष्यादीनधिष्ठायोद्वेजयन्ति ठी मारयन्त्यपि, बालादीन् छलयन्ति । दुष्टव्यन्तरव्यन्तरीशक्तियोगिन्याद्याश्च क्रीडामात्रेण मरकोपद्वान् विकुर्वन्ति, परमाधार्मिकाश्च नरकान् कदर्थयन्तीति मिथ्यादृशो देवा देव्यश्च स्वस्य पुरइछागमहिपादीन् घातयन्तीत्यादि । नारका अपि मिथो विकुर्वितरायुधैर्युध्यन्ते, वैक्रियशत्तया विकुर्वितैः कीटखगादिभिर्भक्षयन्तीत्यादि । ततः स्वभावादपि पापरतयः प्रायो जीवा इति १॥ अथ यथा महिषास्तापाक्रान्ताः शीतिमार्थ कर्दमाकुले जले लीयन्ते शुच्यशुचिजलाविभागज्ञाः, तथा केचिदैहिकदा-1 रियरोगोपद्रवादिदुःखैस्तापितास्तव्य पगमेनैहिकसुखार्थ कुगुरुकुशास्त्रव्यामोहिता ऐहिकशान्त्यर्थ यागहोमशान्तिकादीनि कुर्वन्ति, ऊरदेवानां तादृग्देवीनां च पुरो यशोधरनृपमारिदत्तनृपादिवत् छागमहिषादीन् जीवान् घ्नन्ति । केचित्तु धार्थिनः प्रेत्य सुखाय ज्वलद्गडरिकापापघटमृतशय्याशिरःकरपत्रमोचनकुम्भीपाककुगुरूपास्तिदासदासीपृथिव्यादि. இருருருருருஇருககிருருருருருருரு T MERIES Jain Education I nal For Private & Personal Use Only ISjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy