SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ मनिसन्दर व्यवहारशुद्धिः। न जानाति साधर्मिकान् ,नापि गुरून् , देवानपि, मदिरामत्त इव गतविवेकचैतन्योऽभूत् । ततो गुरुभिस्त-II उपदेशर, सू० वि०प्रतिबोधाय गाथा प्रेषि । उच्छिन्ना किं तु जरा, नहा रोगाय किं गयं मरणं । पिहिअं च नरयदारं, जेण जणो नो कुणइ तरंग ६ धम्मं ॥१॥ तां वाचयित्वा सद्यः प्राबुध्यत । सम्यग्धर्ममाराधयामासेति ७॥ अन्ये तु मित्रप्रतिमाः । ये गुरुषु प्रीति परां वहमानास्तदुक्तं धर्मोपदेशपदं परमार्थहितबुद्ध्या प्रतिपद्यन्ते आत्मानं च गुरूणां स्वजनादप्यधिकं मन्यन्ते, परं यथावसर विशेषकार्यादौ प्रश्नादिबहुमानमपेक्षन्ते । अनापृष्टाश्च मनाग् रुष्यन्तीति । तथा चागमः-मित्तसमाणो माणा, ईसि रूसइ अपुच्छिओ कज्जे । मन्नतो अप्पाणं, मुणीण सयणाउ अन्भहि॥१॥ एके पुनर्बन्धुवच्छ्रीगुरुवचनं परमार्थहितधियाऽङ्गीकुर्वते । मुनिष्वेकान्तेन हादस्नेहभृतः परभवादौ भवन्त्येव च सहायाः, परं विनयकर्मसु तथा नादरभृत इति बन्धुसमाः। यदाह-हियए ससिणेहो च्चिय, मुणीण मंदायरो विणयकजे । बंधुसमो साहूणं, पराभवे होइ सुसहाओ ॥१॥ केचन पुनः पितृसमा मातृसमाश्च ततोऽप्यधिकवात्सल्यभृतः। उभयेऽपि चैकान्तवत्सलाः प्रमादस्खलितादौ शिक्षयन्ति यथाविधि साधूनपि । न च दृष्टतत्स्खलिता अपि मनागपि मनसि निःस्नेहा भवन्ति । युगप्रधानश्रीकालिकसूरिशिप्यशिक्षकशय्यातरश्रावकवत् श्रीश्रेणिकादिवञ्च । तदुक्तम्-चिंतइ जइकजाई, न दिखलिओ वि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सड्डो॥१॥ तत्र पितृसमा ये यथावसरं साधूंस्तीक्ष्णमपि शिक्षयन्ति । बलभद्रनृपवत् । तथाहि-श्वेतविकापु- श्रीआषाढाचार्याः स्वशिष्यानागाढयोगान् वाहयन्तो निशि हृच्छूलेन मृता देवी- ॥६६॥ भूताः । स्नेहात् स्वदेहमधिष्ठाय योगान् सम्पूर्णीकृतवन्तः । ततो नव्यमाचार्य स्थापयित्वा स्ववृत्तान्तं निवेद्य च स्वस्थानी 00000 00000000000000000 0000000000000000 Jain Education For Private Personal Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy