SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 0000000098cc99000000000€ इत्यादि । आरूरुहच्च तदा तौ दिदर्शयिषामिपाच्छठःस, तावत्प्रेरितं यानं, प्राप्तं बर्बरकूले,विक्रीतौ तत्र तौ। गृहीतं बहु तन्मूल्यधनं, रज्यन्ते तत्र दुकूलानि नृशोणितैः । तक्ष्येते तत्र तौ तीक्ष्णक्षुरैः, आकृष्यते रक्तम् । एवं कष्टं सहमानयोर्गतो बहुसमयः। अन्यदा भूगुपुरागतपरिचितश्राद्धेनोपलक्ष्य मोचितौ, पश्चात्प्राप्तावालोचितप्रतिक्रान्तौ क्रियापरौ सेवेते स्म गच्छम् । गतेषु बहुषु वर्षेषु स एव द्रोही वणिगागात् “निसीही" इत्यादिप्रक्रियापूर्व प्रवृत्तो वन्दितुं यावदुपलक्षितस्तावत्क्षुलाभ्यां, न तु तेन तौ, आगतमात्रेण निमन्त्रितौ क्षुल्लौ यानदर्शनाय । ब्रूतः स्म च तौ-दिह बब्बरकूलं, दिवाणि अ सड तुम्ह चरिआई । अन्ने वंदसु सावय!, जे तुम्ह गुणे न याणंति ॥१॥ तच्छ्रुत्वा नष्टः स, ज्ञाततत्त्वो गच्छश्चिरं नन्दति | स्मेति । एवंविधा अन्येऽपि बहवः प्रसिद्धा इति ३॥ अथ वणिग्वत् केचन श्रावका ऐहिकमन्त्रतन्त्रनिमित्तचिकित्सादि-1| नोपकुर्वन्तमेव गुरुमिति कृत्वा भजन्ते ।। वस्त्राहारादिनोपचरन्ति च, नापरं मुधादायितयेति वणिक्समा दृष्टान्ताः प्रसिद्धाः ४ ॥ अन्ये च वन्ध्यगवीसदृशा येषु सुबह्वपि सुगुरूपदिष्टं भस्मनिहुतायते न पुनः कस्मैचिद्गुणाय, ब्रह्मदत्तचक्यादिष्विवेति ५॥ अपरे पुनर्नटोपमा ये सुगुरूक्तं धर्मोपदेशं सरसकथासूक्तादिरूपं धारयन्ति सर्वमपि लोकरञ्जनार्थ कण्ठस्थतयैव न पुनर्मनागप्यन्तर्भेदयन्ति ६ ॥ एते षडप्यभव्या दूरभव्या वा गुरुतरकाणो वा सर्वथाप्यभाव्या इत्युपदेशाऽयोग्या इति ६ ॥ तथा केचन धेनुसदृशा येषु दत्तं स्वल्पमपि धर्मपदं महाफलाय कल्पते, धनपतिमहेभ्यवत् । तथाहि-नन्दनृपे राज्यमनुशासति धनपतिश्रेष्ठी श्राद्धेषु लब्धरेखः स्वक्रियानिष्ठो यथाव्यवहारशुद्ध्या व्यवहरति अन्यदाऽपूर्ववस्तुप्राभृतीकरणात्तुष्टेन राज्ञा मुख्यो मन्त्री कृतः । ततः प्रमादपङ्कनिमग्नो व्यस्मरत्सर्वं धर्मकर्म, दूरीकृता වගෙමටමලගෙනගමගයෙහිය.ගික यन्ति ६ ॥ एते पदशं सरसकथासूक्तादिरून पुनः कस्मैचिद्गुणाय, Jan Education For Private Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy