SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ उ. २६ Jain Educatio सुह्यादयः पृथिव्यादीन् पडपि घ्नन्ति । कीटमारिकाऽहिमारिकागजमारिकाहयमारिकिम्पाकादयो विविधवृक्षा मदनकोद्रवादयश्च मनुष्यपश्वादीन् नन्ति । केचित्तु विचित्रतरुतृणलतौषधीभेदादाङ्गादिनामभिः प्रसिद्धा मनुष्यपश्वादीनपि ज्वरातीसारादिभिर्न्नन्ति, अन्धयन्ति, बधिरयन्ति, बिभीतकादयः कलहलगनादिभिरुच्चाटयन्ति, मोहनवल्यादयो मोहोत्पादादिना खेदयन्ति केचिद् मनुष्यान् पशून् कुर्वन्ति, पशून् मनुष्यीकुर्वन्ति, एवं विविधमुच्चाटयन्ति, केचित्तु औषधिभेदा देवानपि वासयन्ति, वंशशरादयो धनुर्बाणादिरूपतया सर्वजीवान् घ्नन्ति । तदुक्तं श्रीभगवत्यां ५ शते ६ उद्देश केपुरिसे णं भंते ! धणुं परामुसइ २ जाव उसुं उविहइ तओणं से उसू जाई तत्थ पाणाई भूआई जीवाई सत्ताई अभिहणइ जाव जीविआओ ववरोवेइ । तएणं भंते ! कइकिरिए १, गोयमा ! एवं च णं से पुरिसे धणुं परामुसइ जाव उबिहइ तावं चणं से पुरिसे काइआए पाणाइवाइआए किरिआए पंचहिं किरिआहिं पुढे जेसिं पि अ णं जीवाणं सरीरेहिं धणू निवत्तिए ते वि अ णं जीवा काइआए जाव पंचहिं किरिआहिं पुट्ठा, एवं धणुपुट्ठे पंचहिं किरिआहिं जीवा पंचहिं किरिआहिं हारू पंचहिं उसू पंचहिं सरे पंचहिं पत्ते पंचहिं फले” इत्यादि धनुरादिजीवानामत्युत्सर्गादविरतपरिणामत्वादचेतनशरीरादिभिरपि बन्धः, जिनपूजार्हपुष्पफलाभरणादिमुनिपात्रादिजीवानां शरीराणां पुण्यसाधनत्वेऽपि न पुण्यबन्धः तद्धेतुविवेकपरिणामादेरभावात्, सिद्धानां तु अविरतिमिथ्यात्वकषाययोगानां बन्धहेतूनामभावान्न बन्धः । एवं महारम्भप्रवृत्तिहेतुशकटलाङ्गलमुसलतिलेक्षुयन्त्राऽरघट्टयन्त्ररणयन्त्रादिजीवानामपि हिंसा हेतुत्वं भावनीयम् । एवं दर्शिता हिंसा १ । For Private & Personal Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy