________________
मुनिसुन्दर OL
तथा तेषां पूर्वोक्तयुक्त्या सत्यपरिणामाभावादसत्यं, जनानामसत्यवादहेतुत्वादपि असत्यपापम् । दृश्यन्त हि बहवोऽपि उपदेशर सू० वि० सहकारराजादनाद्युत्तमतरुवनादिविषये रक्षाधनिकत्वं ख्यापयन्तः कलहायमानाः। तथा बिभीतकतर्वादयो मिथ्याप-10 तरंग ५
तिभासोत्पादादिना कलहाद्युत्पादयन्ति । "अशोकः शोकनाशाय, कलये तु कलिद्रुमाः” इत्यादिवचनात् । तथा काश्चन ॥१५॥
मोहनवल्यादयो मोहोत्पादनेन जनानां मार्गदिग्विपरीत्यादि दर्शयन्ति । काश्चित्तु ठकादिहस्ते चटिता जनांष्ठक्कयन्त्यो मृदादिष्वपि सुवर्णबुद्धिं वैर्यादिष्वपि स्वजनादिबुद्धिं नानाविधेषु स्वघाताद्यकृत्येष्वपि कृत्यबुद्धिं कुर्वन्ति । राजस्त्रीजनतादिवशीकरणोच्चाटनमोहनादीन्यपि जनयन्त्योऽसत्यप्रतिभासप्रवृत्त्यादि जनयन्ति । काश्चित्तु औषध्यो वस्तुशक्तिस्वाभाव्यान्मन्त्रदैवतादिवशाद्वा स्वप्रभावादि सत्यं वदन्ति असत्यमपि च वदन्ति । औषधीवशादीपावतारजलावतारादौ कन्याद्युक्तस्यासत्यस्यापि विभावनात् । काश्चित्तु रत्नादीनि ददते । काश्चित्तु दास्याम इत्युक्त्वा न ददतेऽपि, बहुकथानकेषु तथाश्रवणात् । इत्यादिरनेकधाऽसत्यप्रकारः२।
सर्वेऽपि च वृक्षादिजीवाः सञ्चित्तमाहारं तज्जीवाऽदत्तत्वाददत्तमेव गृह्णन्ति परेषां वाऽदत्तहेतुत्वं, प्राग्वजनैः स्वादूत्तमपत्रपुष्पफलादीनामदत्तानामपि ग्रहणात्, कुलकरविभक्कार्पितकल्पद्रुमाणां युग्मिनामपि अन्यान्ययुग्मिकल्पतरुसमीपमार्गणतद्धेतुककलहतदुपशमार्थहकारादिनीत्युत्पत्त्यादिश्रवणात्, कोकाससूत्रधारकृत्काष्ठमयशुकपारापतादिभिर्नृपकोष्ठा ॥१५१॥ गारेऽदत्तानां शाल्यादीनां ग्रहणश्रवणात्, काष्ठमयशुकपारापतादिजीवादीनां वाऽदत्तादानपापं पूर्वोक्तधनुर्वशादिवत्,
000000000000000000000
60000000000000000000
-
Jon Education
For Private
Personel Use Only
jainelibrary.org