SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर OL तथा तेषां पूर्वोक्तयुक्त्या सत्यपरिणामाभावादसत्यं, जनानामसत्यवादहेतुत्वादपि असत्यपापम् । दृश्यन्त हि बहवोऽपि उपदेशर सू० वि० सहकारराजादनाद्युत्तमतरुवनादिविषये रक्षाधनिकत्वं ख्यापयन्तः कलहायमानाः। तथा बिभीतकतर्वादयो मिथ्याप-10 तरंग ५ तिभासोत्पादादिना कलहाद्युत्पादयन्ति । "अशोकः शोकनाशाय, कलये तु कलिद्रुमाः” इत्यादिवचनात् । तथा काश्चन ॥१५॥ मोहनवल्यादयो मोहोत्पादनेन जनानां मार्गदिग्विपरीत्यादि दर्शयन्ति । काश्चित्तु ठकादिहस्ते चटिता जनांष्ठक्कयन्त्यो मृदादिष्वपि सुवर्णबुद्धिं वैर्यादिष्वपि स्वजनादिबुद्धिं नानाविधेषु स्वघाताद्यकृत्येष्वपि कृत्यबुद्धिं कुर्वन्ति । राजस्त्रीजनतादिवशीकरणोच्चाटनमोहनादीन्यपि जनयन्त्योऽसत्यप्रतिभासप्रवृत्त्यादि जनयन्ति । काश्चित्तु औषध्यो वस्तुशक्तिस्वाभाव्यान्मन्त्रदैवतादिवशाद्वा स्वप्रभावादि सत्यं वदन्ति असत्यमपि च वदन्ति । औषधीवशादीपावतारजलावतारादौ कन्याद्युक्तस्यासत्यस्यापि विभावनात् । काश्चित्तु रत्नादीनि ददते । काश्चित्तु दास्याम इत्युक्त्वा न ददतेऽपि, बहुकथानकेषु तथाश्रवणात् । इत्यादिरनेकधाऽसत्यप्रकारः२। सर्वेऽपि च वृक्षादिजीवाः सञ्चित्तमाहारं तज्जीवाऽदत्तत्वाददत्तमेव गृह्णन्ति परेषां वाऽदत्तहेतुत्वं, प्राग्वजनैः स्वादूत्तमपत्रपुष्पफलादीनामदत्तानामपि ग्रहणात्, कुलकरविभक्कार्पितकल्पद्रुमाणां युग्मिनामपि अन्यान्ययुग्मिकल्पतरुसमीपमार्गणतद्धेतुककलहतदुपशमार्थहकारादिनीत्युत्पत्त्यादिश्रवणात्, कोकाससूत्रधारकृत्काष्ठमयशुकपारापतादिभिर्नृपकोष्ठा ॥१५१॥ गारेऽदत्तानां शाल्यादीनां ग्रहणश्रवणात्, काष्ठमयशुकपारापतादिजीवादीनां वाऽदत्तादानपापं पूर्वोक्तधनुर्वशादिवत्, 000000000000000000000 60000000000000000000 - Jon Education For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy