SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 00000 तथौषधीनां तदुत्पन्नाञ्जनादिना परिधानादिग्रहणेनादत्तादानप्रवृत्तिः। औषधीभिरदत्तानामाकर्षणाद्यपि स्यात् । इत्याद्यदत्तादानप्रकारः ३। ___एवं मैथुनपापमपि विरतिपरिणामाभावात्, तादृक्पुष्पारामादीनां परं प्रति रागादिजनकत्वात, पत्रपुष्पफलादितदुत्पनौषधचूर्णगुटिकाऽहिफेनादीनां च भक्षणादिना रागोत्कर्षमैथुनप्रवृत्तिजनकत्वाद् , धातकीपुष्पादिमद्याद्यङ्गानामपि कामप्रवृत्तिहेतुत्वाच्च भावनीयम् । तथा केषाञ्चित्तरूणां साक्षादपि कामसंज्ञा दृश्यते । तदुक्तम्-पादाहतः प्रमदया विकस-1 त्यशोकः, शोक जहाति बकुलो मधुशीधुसिक्तः। आलिङ्गितः कुरुबकः कुरुते विकाश-मालोकितस्तिलक उत्कलिको विभाति ॥१॥४। | परिग्रहोऽपि तेषां विरतिपरिणामाभावात, परेषां मूर्छादिहेतत्वाच्च भाव्यः । साक्षादपि दृश्यते केचित्तरवो निधि | मूलैर्वेष्टयन्ति मूर्छया, एरण्डादयश्च निध्युपरि प्ररोहान् मुश्चन्ति; इत्यादि परिग्रहपापं स्पष्टम् ५।। __एवं कषायादि पापमपि तेषां स्यात् स्पर्शनेन्द्रियाधिकेन्द्रियाभावेऽपि तरूणां दशभिः संज्ञाभिः कर्मबन्धः । तथाहिआहार १ भय २ परिग्गह ३ मेहुण ४ तह कोह ५ माण ६ माया य । लोभो ८ रागो ९ ओहो १०, सन्ना दस सब-1 जीवाणं ॥१॥ रुक्खाण जलाहारो १, संकोअणिआ भएण संकुअइ २ निअतंतुएहिं वेढइ, वल्ली रुक्खं परिगहे अ ३ ॥२॥ इत्थीपरिरंभेणं, कुरुबकतरुणो फलन्ति मेहुण्णे । कोकणयस्स उ कंदो, हुंकारे मुअइ कोहेणं ५॥३॥ माणे करइ रुअंती ६, छायइ वल्ली फलाई मायाए ७ । लोभे बिल्लपलासा, खिवंति मूले निहाणुवरि ८॥ ४॥ रयणीए PGASSOGGEORGாசான் *ॐॐॐॐॐ Jain Educationaladalonal For Private & Personel Use Only Mw.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy