SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ कलशा यथा मध्ये पिधानेऽपि पयोभृतः, तथा केचिद्गुरवः सम्यग्ज्ञानचारित्रादिगुणभृतोऽथ च तादृग्देशनासौभाग्य-का भाजो यथा श्रीवज्रस्वामिप्रभृतयः, श्रीमदाचार्यसुहस्तिसूरिश्रीबप्पभट्टिसूरिश्रीहेमचन्द्रसूरिप्रमुखाश्च । एतेष्वाद्यास्त्रयोsप्ययोग्याः, तुरीयभङ्गगता एव गुरवः सेव्याः । सुगुरुयोगाऽभावादिरूपे कारणे चापवादपदेन द्वितीयभङ्गस्था अपि प्राग्गाथोक्तयुक्त्या सेव्या इति तत्त्वम् । इतिचतुर्विधकुम्भनिदर्शनाद, गुरुचतुर्विधतामवगत्य भोः । भजत शुद्धगिरं सुगुरुं सदा, यदि वुवूर्षत मोहजयश्रियम् ॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे द्वितीयेऽशे एकादशस्तरङ्गः ॥ CERTOOD Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy