________________
ॐॐॐॐछ
मुनिसुन्दर सू०वि० ॥८ ॥
000000000000000000000
करिज सयं, तं गच्छं मूलगुणमुक्कं ॥१॥ तत आत्मशङ्कितेन चिन्तितम्-साध्वीवन्दनमेतैदृष्टमस्ति, सावधाचार्य उपदेशर० इति नाम च पुरा कृतम् ; साम्प्रतं तु यथार्थकथनेऽन्यदपि किमपि करिष्यन्ति, अन्यथा तु प्ररूपणे महत्याशातना
तरंग ११ अनन्तसंसारी च स्याम् । तत् किं कुर्वे ? अथवा यद्भवति तद्भवतु, यथार्थमेव व्याकरोमीति ध्यात्वा व्याख्याता यथार्था गाथा । तैः पापैरुक्तम्-यद्येवं तत्त्वमपि मूलगुणहीनो, यतो ऽनया साध्व्या वन्द्यमानो दृष्टः । ततो अयशोभीरुः सा दध्यौ-किमुत्तरं ददे ? आचार्यादिना किमपि पापस्थानं नाऽऽसेवनीयं त्रिविधत्रिविधेन, यः सेवते सोऽनन्तसंसारं का भ्राम्येत् । तैर्विलक्षं दृष्ट्वोचे-किं न वक्ष्यसि ? स दध्यो-किं वदामि ? ततस्तेन सुचिरं परितप्योक्तम्-"अयोग्यस्य श्रुतार्थो न दातव्यः" आमे घडे निहत्तं, जहा जलं तं घड विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥१॥
इति वचनात् । तैरूचे-किमसम्बद्धं भाषसे ? अपसर दृष्टिपथात् , अहों त्वमपि सङ्कन प्रमाणीकृतोऽसि!। ततस्तेन दीर्घका संसारित्वमङ्गीकृत्योक्तम्-उत्सर्गापवादैरागमः स्थितो, यूयं न जानीत, " एगंतं मिच्छत्तं, जिणाणमाणा अणेगंतं" तैर्दु
टैमानितं तद्वचः सप्रशंसम् । स एकवचनदोषेणानन्तसंसारित्वमुपायं भवं भ्रान्त इति श्रीमहानिशीर्थ यद्यपि प्रवचने उत्सगोपवादावनेकान्तश्च प्रज्ञाप्यन्ते तथापि न सर्वत्र । यदक्तम्-न वि किंचि अणुन्नायं, न वि पडिसिद्धं च | जिणवरिंदेहिं । मुत्तुं मेहुणभावं, न तं विणा रागदोसेहिं ॥१॥ ततश्चेत्थं सूत्रातिक्रमादुन्मार्गप्रकटनं, तत आज्ञाभङ्गः, तस्माच्चाऽनन्तसंसारी सोऽभवत् । अपि च-तेनाचार्येणेत्थं सर्वत्रानेकान्तं वदता श्रोतृणां तेषां चैत्यवासिनां तत्र सन्नि-18 हितानामपरेषां च तथाविधप्रमादप्रसङ्गवृद्धिः कृता चेति। ततस्तदीयैषा देशना मद्येनोपमितेति तृतीयो भङ्गः ३ । केचिच्च
॥८५॥
Jain Education inte
For Private & Personal Use Only
inelibrary.org