SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ उपदेशर० 00000009 तरंग १२ मुनिसुन्दर ॥ अथ द्वादशस्तरङ्गः॥ सू० वि० ॥ पनरपि निदर्शनान्तरैः श्रीगुरुयोग्यायोग्यत्वमेवाचष्टेसिसुकेलीसर १ रब्बा २, बीअ ३ पढम ४ नवा बहिं अंतो। चउहा असारसारा,(सीसा सवाजीवा ) इति वा पाठः । तह गुण १ वायाइहिं २ गुरुणो ३ ॥१॥ व्याख्या-शिशुकेलिसरो वर्षासु शिशुक्रीडायै यदाधूलिभिः पाल्यादिवन्धेन बध्यते । रव्या प्रसिद्धा, सा चेह पच्यमाना ग्राद्या । द्वितीयोऽर्णवः कालोदसमुद्रः, प्रथमोऽणवश्च जम्बुद्धीपपरिक्षेपी लवणसमुद्रः । गुणवायाइहितिगुणाः सम्यग्ज्ञानादयो गाम्भीर्याद्यश्च वाक्शुद्धदेशनादिरूपा, आदिशब्दात् क्षीरास्रवाक्षीणमहानसिकादिलब्धीनां विशेषातिशयानां च ग्रहः । दृष्टान्तदान्तिकोक्तियोजना सुगमा । भावना त्वियम्-यथा शिशुकेलिसरोऽन्तरसारं वित-1 स्त्यादिप्राप्यतलत्वात, बहिरप्यसारं कल्लोलाधभावात् । तथा केचिद्गुरवोऽन्तरसारास्तादृग्ज्ञानादिगुणरहितत्वाद् का बहिरण्यसारास्तथाविधदेशनाशत्तया लब्ध्यादिभिश्च विकटत्वात् , दृष्टान्ताः प्रतीता इति प्रथमो भङ्गः १ । यथा च! रब्धा पच्यमाना वह्नितापादुच्छलत्तया बहिः कल्लोलवतीव प्रतिभाति, बुडबुडायमानत्वेन तत्ताहगवसरोचितकविगा थाप्रवन्धादिप्रथनपट्टतया किञ्चिन्मत्रतन्त्रज्योतिषादिगतचमत्कारवत्त्वेन वा बहिःसाराः, ताहरज्ञानादिगुणरहितत्वेना @ पुनरन्तरसाराः, तादृक्पार्थस्थाद्याचार्यवदिति द्वितीयो भङ्गः २ । एते उभयेऽप्ययोग्या एव, शुद्धप्ररूपकत्वे द्वितीयभङ्ग Jan Education international For Private Personal Use Only ww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy