________________
उपदेशर०
00000009
तरंग १२
मुनिसुन्दर
॥ अथ द्वादशस्तरङ्गः॥ सू० वि०
॥ पनरपि निदर्शनान्तरैः श्रीगुरुयोग्यायोग्यत्वमेवाचष्टेसिसुकेलीसर १ रब्बा २, बीअ ३ पढम ४ नवा बहिं अंतो। चउहा असारसारा,(सीसा सवाजीवा ) इति वा पाठः । तह गुण १ वायाइहिं २ गुरुणो ३ ॥१॥ व्याख्या-शिशुकेलिसरो वर्षासु शिशुक्रीडायै यदाधूलिभिः पाल्यादिवन्धेन बध्यते । रव्या प्रसिद्धा, सा चेह पच्यमाना ग्राद्या । द्वितीयोऽर्णवः कालोदसमुद्रः, प्रथमोऽणवश्च जम्बुद्धीपपरिक्षेपी लवणसमुद्रः । गुणवायाइहितिगुणाः सम्यग्ज्ञानादयो गाम्भीर्याद्यश्च वाक्शुद्धदेशनादिरूपा, आदिशब्दात् क्षीरास्रवाक्षीणमहानसिकादिलब्धीनां विशेषातिशयानां च ग्रहः । दृष्टान्तदान्तिकोक्तियोजना सुगमा । भावना त्वियम्-यथा शिशुकेलिसरोऽन्तरसारं वित-1 स्त्यादिप्राप्यतलत्वात, बहिरप्यसारं कल्लोलाधभावात् । तथा केचिद्गुरवोऽन्तरसारास्तादृग्ज्ञानादिगुणरहितत्वाद् का बहिरण्यसारास्तथाविधदेशनाशत्तया लब्ध्यादिभिश्च विकटत्वात् , दृष्टान्ताः प्रतीता इति प्रथमो भङ्गः १ । यथा च! रब्धा पच्यमाना वह्नितापादुच्छलत्तया बहिः कल्लोलवतीव प्रतिभाति, बुडबुडायमानत्वेन तत्ताहगवसरोचितकविगा
थाप्रवन्धादिप्रथनपट्टतया किञ्चिन्मत्रतन्त्रज्योतिषादिगतचमत्कारवत्त्वेन वा बहिःसाराः, ताहरज्ञानादिगुणरहितत्वेना @ पुनरन्तरसाराः, तादृक्पार्थस्थाद्याचार्यवदिति द्वितीयो भङ्गः २ । एते उभयेऽप्ययोग्या एव, शुद्धप्ररूपकत्वे द्वितीयभङ्ग
Jan Education international
For Private
Personal Use Only
ww.jainelibrary.org