SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ - विषयक्रम उपदेशरखाकर 000000000000000000 लाकौसुम्भधर्मरागे ब्रह्मसेनस्य किट्टरने जयसिंहदेवस्य.... .... १८२ शर्करापरिणामे सूरनृपस्य .... १८९ आम्रादिकृते राज्यादिहारणे दृष्टान्तत्रयी २०७ विवेके अनुपमदेव्याः .... २२० प्रासुकोदकस्य रोगकृत्वोक्तौ रजार्यायाः .... २२७ प्रभावकत्वे वीराचार्यस्य इति मध्यमाधिकारश्चतुरंशमयः अथ विषयानुक्रमः। जगतीतीर्थावतारः.... ........... ४ प्रथमेशे श्रोतृगतयोग्यायोग्यत्वदर्शके तरङ्गाः१३ १ धर्मफलम् ........ .. श्रोतकथकधमेयोग्यताविधिरूपद्वाराख्यानम् ७ ३ अयोग्येषु रक्तादिभेदाः .... .... ४ अनवस्थितादिमूढविशेषाख्यानम् ... ५ धर्मोपदेशवृष्टौ गिरिशिरआधुपनयाः) । .... फलजनने ७ शुभाशुभद्रव्यवासितावासितवाम्यावाम्यष___टभेदाः योग्यायोग्यत्वयोः ..... ... |८ त्यागलेहनाशितकरतिदर्शनमुपदेशे वाय। सादिनिदर्शनैः ... ९ सर्पादिदृष्टान्ताः १० जीर्णाजीर्णज्वरादिपयःपानवद्गुणदोषदर्शनम् ११ मेघवृष्ट्योपदेशफलाहरणम् .... ... १२ शैलघनादिदृष्टान्तोदितिः .... ... | १३ अर्थिसमर्थमध्यस्थादयो योग्या दर्शिताः..... 900000000000000000000 २३० प राग ... .. Jain Education in For Private & Personel Use Only Finelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy