SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ पत्रा: शक्तशतगुरुस्वरूपोपवर्णनम् .... ८ रीङ्गण्यादितरुवत्सुखदुःखग्राह्याग्राह्यशुभा शुभफलावकेश्यफलगुरुस्वरूपम् .... ९ क्षाराम्लादिपुष्करावर्त्तान्तमेघैरुपदेशफलो 15 दितीयेऽशे गुरुगतयोग्यायोग्यत्वनिवेदके तरङ्गाः १६ १ रूपोपदेशक्रियाभिश्चाषादिभिर्गुरोः सारूप्यम् ३५ २ श्वपाकवेश्याभरणैः श्रुतमाश्रित्य गुरोः क्रिया माश्रित्य श्राद्धस्य शुद्धिमाश्रित्य धर्मस्य धर्म गुणमधिकृत्य जीवानां च चतुर्भङ्गीदर्शनम् ४४ ३ करण्डैः गुरुचतुर्भङ्गी .... .... ४५ रत्नेन आचार्यश्रमणश्राद्धानां स्वपरोभयाall नुभयोपकारतश्चतुर्भङ्गी ......... ४९ ५ वाग्विनयाभ्यां गुरुशिष्यश्राद्धानां सारासा रत्वेन चतुर्भङ्गी .... ६ सर्पाद्यैः कल्पवृक्षान्तैख्दशभिदृष्टान्तैर्गुरुश्रीका तृरूपाख्यानम् ..... .... ... अयस्तर्यादिभिर्जात्यपोतान्तैः स्वपरतारणा 0000000000000000000000 १० पुरनिर्धमनादिभिश्चतुर्धा गुरुदेशनाजीवाः ख्यापिता अत्र .... ..... .... ८४ ११ ज्ञानादिगुणदेशनाभ्यां गुरुचतुर्भङ्गी .... ८६ १२ शिशुकेलिसरआदिवत् गुरुशिष्यश्राद्धचतुर्भङ्गी८८ १३ निम्बादिफला गुरुमुनिश्रावकजीवोदितिः ९० १४ फलजलच्छायायुतवृक्षवत् चारित्रज्ञानोपदे शैरष्टधा गुरूणामुदाहृतिः .... .... | १५ जलफलच्छायातीर्थान्वितनगवत् गुरूणां 300000000000000000000000 .... ५१ ९२ Mazinelibrary.org For Private Personal Use Only Jan Education
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy