SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ॥ २०३ ॥ 66 मुनिसुन्दर काष्ठान्युत्किरन्ति, उपदेहिकादयो वल्मीकादीनि विदधति, कोलिकादयः कोलिकपुटादीनि विदधते, भृङ्गादयो लयसू० वि० ॐ नानि सृजन्ति, भ्रमरीमधुमक्षिकादयो मृगृहमधुजालादीनि निर्मान्ति, मूषकादयो बिलानि द्रव्यसङ्ग्रहादि च, सुगृह्याॐ दयस्तादृक्प्रयत्नविज्ञानसाध्याश्चर्यकृगृहादीनि, भूपादयो विषमगिरिदुर्गविषमप्राकारवासादीनि शयनावसरे च गजाश्व| शृङ्खलावद्धपत्त्यादिवृत्तीर्विधाय लोहकाष्ठपञ्जरादिषु शेरते । सामान्या अपि स्वस्वानुमानेन सकपाटसंपुटगृहलोहकङ्कटॐ विचित्रायुधसंग्रहादीन् विचित्रोपायान् विविधनाशशरणस्थानादीनि च नानाविधजटिकामूलिकारक्षाकाण्डकमन्त्रयन्त्रॐ तन्त्राभ्यासभूतादिसेवा देवताराधनौषधरसायनादिसेवाश्चन्द्रगुप्तादिवद्विषजारणाद्यभ्यासांश्च विचित्रा नराः कुर्वते । देवा 6 अपि शक्रादिभीत्या तमस्कायप्रवेशादि च । एवं रक्ष्यमाणमपि शरीरमायुः समाया अज्झवसाण १ निमित्ते २, आहारे ३ वेयणा ४ पराघाए ५ । फासे ६ आणापाणू ७, सत्तविहं झिज्झर आउं ॥ १ ॥" इत्युपधातैर्वा विनश्यत्येव, | अतस्तत्परिहारेण धर्मकर्मस्वेव नियोजनीयं तत् । तथा चाध्यात्मकल्पद्रुमेऽध्यगीष्महि - देहे विमुह्य कुरुषे किमघं न वेत्सि १, देहस्थ एव भजसे भवदुःखजालम् । लोहाश्रितो हि सहते घनघातमग्नि-बाधा न तेऽस्य च नभस्वदनाश्रयत्वे ॥१॥ | दुष्टः कर्मविपाकभूपतिवशः कायाह्वयः कर्मकृद्, बद्धा कर्मगणैर्हपीकचपकैः पीतप्रमादासवम् । कृत्वा नारकचारकापदुचितं त्वां प्राप्य चाशु च्छलं, गन्तेति स्वहिताय संयमभरं तं वाहयाल्पं ददत् ॥ २ ॥ यतः शुचीन्यप्यशुचीभवन्ति, कृम्या - कुलात् काकशुनादिभक्ष्यात् । द्राग्भाविनो भस्मतया ततोऽङ्गाद्, मांसादिपिण्डात्स्वहितं गृहाण ॥ ३ ॥ इत्यादि सारसूक्तविस्तरस्तस्माज्ज्ञेयः । धनादिनवविधपरिग्रहस्यापि विनश्वरत्वं जलानलाद्युपद्रवबन्दिचौर गोत्रिनियोगिखलनृपदेवतादिभिः Jain Education Inter For Private & Personal Use Only 00000 उपदेशर० तरंग १ ॥ २०३ ॥ ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy