________________
मुनिसुन्दर
अथ प्राग्व्याख्यायां विस्तरं दृष्ट्वा सझेपोक्तावपि विस्तरोक्तिसमर्थानां सङ्ग्रेपरुचीनामनुग्रहाय सङ्केपेणाकरचतुष्टयव्या-8 उपदेशर० सू० वि०ख्यानार्थ सैव गाथा व्याख्यायते
तरंग २ रयणायरंमि पत्ता, रयणग्गहणे पमत्तअपमत्ता । जह बहु अलाभलाभे, लहन्ति इय नरभवे धम्मे ॥१॥ ___ अत्र रयणायरमीति रत्नाकरोपलक्षणसूचिताकरत्रयदृष्टान्तादियोजनैवम् –यथा द्वौ नरौ प्रमत्तौ कथञ्चित्तोषितेन नृपेण सावधिकदिनमासादि यावत् दत्ते तृणाकरे विषमगिरौ प्राप्तौ । मेलितभारक १ शकट २ मानतृणौ स्वपुरे प्राप्तौ द्रम्मत-1 दष्टकं च लेभाते इत्यणुरेव लाभो मिथश्च विशेष, एवं नरकगतौ कथश्चित् प्राप्तबोधयः प्रमत्ता अप्रमत्ताश्च वेदनाविह्वलतयाऽविशुद्ध १ किञ्चिद्विशुद्ध २ सम्यक्त्वमात्रार्जितपुण्या भवान्तरप्राप्ता अणुमेव विशेष सुखादिलक्षणमाकरापेक्षया मिथ-16 श्च लभन्ते १। तथा फलाकरसदृशे देवभवेऽपि प्रमत्ताप्रमत्तनरवत्सम्यग्दृशोऽप्युद्यता अनुद्यताश्च विषयक्रीडादिमिश्रस्वल्प-1 बहुजिनपूजादिमात्रपुण्यार्जनान्नरभवे वहुं विशेष प्राप्नुवन्ति, बहुसुखभोगरूपं प्राग्वत् २। तथैव चन्दनाकरतुल्ये तिर्यग्भवे कथञ्चिजातिस्मृत्यादिना प्राप्तबोधयस्तिर्यञ्चः सम्यग्देशविरत्यादि प्राप्य निरुद्यमाः सोद्यमाश्च नरभवाल्पर्धिकसुरभवादिप्राप्त्या यावत्सहस्राराहाष्टमदेवलोकसुखप्राप्त्या बहुतरं विशेषमासादयन्ति ३ । इत्युपलक्षणसूचिताकरत्रयभावना । यथाश च रत्नाकरप्राप्ता रत्नग्रहणे प्रमत्ताप्रमत्ताश्च स्वपुरागता बहुमलाभमप्रमत्तलाभापेक्षया हानिरूपं नमोऽधनादिवद्देशवाचकत्वात् स्वल्पं लाभ वा बहुं च लाभं प्राप्नुवन्तीति । तथा नरभवे प्राप्ताज्ञातधर्माणोऽपि जिनधर्मे प्रमत्ता बहुमलाभ नर-16ll काद्यर्जनात्सुखहानिदुःखसमुच्चयरूपमप्रमत्ताश्च बहुं लाभं स्वर्लोकशिवसुखप्राप्तिरूपं लभन्ते
Oil॥१४५॥ ॥ इति तरङ्गः॥
000000000000000000000€
COOOO
Jain Education
For Private Personal use only