SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर अथ प्राग्व्याख्यायां विस्तरं दृष्ट्वा सझेपोक्तावपि विस्तरोक्तिसमर्थानां सङ्ग्रेपरुचीनामनुग्रहाय सङ्केपेणाकरचतुष्टयव्या-8 उपदेशर० सू० वि०ख्यानार्थ सैव गाथा व्याख्यायते तरंग २ रयणायरंमि पत्ता, रयणग्गहणे पमत्तअपमत्ता । जह बहु अलाभलाभे, लहन्ति इय नरभवे धम्मे ॥१॥ ___ अत्र रयणायरमीति रत्नाकरोपलक्षणसूचिताकरत्रयदृष्टान्तादियोजनैवम् –यथा द्वौ नरौ प्रमत्तौ कथञ्चित्तोषितेन नृपेण सावधिकदिनमासादि यावत् दत्ते तृणाकरे विषमगिरौ प्राप्तौ । मेलितभारक १ शकट २ मानतृणौ स्वपुरे प्राप्तौ द्रम्मत-1 दष्टकं च लेभाते इत्यणुरेव लाभो मिथश्च विशेष, एवं नरकगतौ कथश्चित् प्राप्तबोधयः प्रमत्ता अप्रमत्ताश्च वेदनाविह्वलतयाऽविशुद्ध १ किञ्चिद्विशुद्ध २ सम्यक्त्वमात्रार्जितपुण्या भवान्तरप्राप्ता अणुमेव विशेष सुखादिलक्षणमाकरापेक्षया मिथ-16 श्च लभन्ते १। तथा फलाकरसदृशे देवभवेऽपि प्रमत्ताप्रमत्तनरवत्सम्यग्दृशोऽप्युद्यता अनुद्यताश्च विषयक्रीडादिमिश्रस्वल्प-1 बहुजिनपूजादिमात्रपुण्यार्जनान्नरभवे वहुं विशेष प्राप्नुवन्ति, बहुसुखभोगरूपं प्राग्वत् २। तथैव चन्दनाकरतुल्ये तिर्यग्भवे कथञ्चिजातिस्मृत्यादिना प्राप्तबोधयस्तिर्यञ्चः सम्यग्देशविरत्यादि प्राप्य निरुद्यमाः सोद्यमाश्च नरभवाल्पर्धिकसुरभवादिप्राप्त्या यावत्सहस्राराहाष्टमदेवलोकसुखप्राप्त्या बहुतरं विशेषमासादयन्ति ३ । इत्युपलक्षणसूचिताकरत्रयभावना । यथाश च रत्नाकरप्राप्ता रत्नग्रहणे प्रमत्ताप्रमत्ताश्च स्वपुरागता बहुमलाभमप्रमत्तलाभापेक्षया हानिरूपं नमोऽधनादिवद्देशवाचकत्वात् स्वल्पं लाभ वा बहुं च लाभं प्राप्नुवन्तीति । तथा नरभवे प्राप्ताज्ञातधर्माणोऽपि जिनधर्मे प्रमत्ता बहुमलाभ नर-16ll काद्यर्जनात्सुखहानिदुःखसमुच्चयरूपमप्रमत्ताश्च बहुं लाभं स्वर्लोकशिवसुखप्राप्तिरूपं लभन्ते Oil॥१४५॥ ॥ इति तरङ्गः॥ 000000000000000000000€ COOOO Jain Education For Private Personal use only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy