SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ COCOCONGOOாகனம் धर्माभिज्ञा अपि द्विधा, प्रमत्ता अप्रमत्ताश्च । ततो ये गुरूपदेशादिना प्रतिबुद्धा अपि प्रमादपरवशतया सम्यक्त्वदेशविरत्यादिसर्वविरतिं वा न प्रतिपन्नास्ते प्रमादेनागृहीतरत्ना इव, ये च तं धर्म प्रतिपन्ना अपि “मज्ज १ विसय २ कसाया ३, निहा४विगहा य५पंचमी भणिया" इति पञ्च(भिः)प्रमादैः “आलस्स १ मोह २ ऽवन्ना ३, थंभा ४ कोहा ५पमाय ६ किविणत्ता ७ । भय ८ सोगा ९ अन्नाणा १० वक्खेव ११ कुऊहला १२ रमणा १३” इति । काष्टिका निदानबद्धतया वा तापसथेष्ठिब्रह्मदत्तचक्रिवासुदेवप्रतिवासुदेवकूलवालकश्रमणकण्डरीककोणिकादिवन्महारम्भपरिग्रहादिभाजः सम्यग्धर्मक्रियासु नोद्यतन्ते । ते प्रमादेन हारितरत्ना इव च सप्तमनरकपृथ्वीमपि यावद् दुःखानि लभन्ते । स्वीकृताप्ताररत्ला इवाल्पभावकृतधर्माणश्च व्यन्तरकिल्बिषिकादिष्वप्युत्पद्यन्ते, तत्राल्पसुखभोगादि चाप्नुवन्ति । अप्रमत्ताश्च निरतिचारसार-1 ज्ञानादिरत्नत्रयाराधकास्तारतम्येन वैमानिकौवेयकानुत्तरसुरेषु समुत्पद्यन्ते, आसन्न सिद्धिकाश्च । केचित्तु शिवमपि लभन्ते, | प्राप्तचिन्तामणिरत्ना इव सर्वक्लेशातीता एव भवन्तीत्यतो नरभवे प्रमत्ताप्रमत्तयोबहुतमो विशेषः, यतो मनुष्यभवे सर्वधर्मकर्माणि महायरत्नचिन्तामणिरत्नमायाणि । यदुक्तम्-'सगलवझाणं छठें मुखं सामाइया' इत्यादि । इयं गाथा पुरो|| व्याख्यास्यत इति । एवं तिसृष्वपि गतिवधिकृत्य धर्मदुष्प्रापतां नरभवं समवाप्य विज्ञाः !॥ धर्मे यतध्वमनिशं विशदे यतो द्राग, द्वैधां जयश्रियमवाप्य शिवं भवध्वे ॥१॥ ॥ इति तपाश्रीमनिसुन्दरसूरिविरचिते श्रीउपदेश० मध्या० प्रथमेऽशे गतिचतुष्टयधर्मस्वरूपविचारनामा द्वितीयस्तरङ्गः ॥ 0000000000 Jain Education For Private Personel Use Only IM.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy