________________
300000000000000000000000
॥ अथ तृतीयस्तरङ्गः॥ अथ नरभवस्य सुकृतरत्नैर्महाय॑तमै रत्नाकरत्वमेव दयतेपा सगलवझाणं छठे, मुक्खं सामाइयाइदेवाउं । रजाइं देइ पूआ, दाणाइ प्पंति मणुअत्ते ॥ १॥ |
व्याख्या-"आहिवाहिविमुक्कस्स, नीसासूसास एगगो। पाणु सत्त इमे थोवो, सो विसत्तगुणो लवो ॥१॥लवसत्तहत्तरीए, होइ मुहुत्तो इमंमि ऊसासा ।" इत्युक्तस्वरूपान् सप्त लवान यावद्ध्यानं षष्ठं च तपः मोक्षं ददाति । यद्यनुत्तरसुराणां लाप्राग्भवे सप्तलवप्रमाणं ध्यानं षष्ठं तपो वा समधिकमभविष्यत् तदा ते मुक्तावेवायास्यन् , परं तावदायुःसमाप्त्या तावड्यानं
न्यूनमभूत् षष्ठं तपश्च, तेन ते सर्वार्थसिद्धिगा विजयादिषूत्कृष्टस्थितिकायु जो वा एकावतारिणोऽपि गर्भवासदुःखं सकृदनुभवन्ति । तदुक्तम्-सत्त लवा जइ आउं, पहुप्पमाणं तओ उ सिज्झन्ति । तत्तियमित्तं न हूयं, तो ते लवसत्तमा भणिया ॥१॥ तथा-तणु केवइयं कम्मं, अणुत्तरसुराण चिट्ठए सेसं । जावइयं छठेणं, तवसा निजरइ उवउत्तो ॥१॥ इति भगवत्यालापकोक्तार्थे इमे गाथे । तथा-सबठ्ठसिद्धनामे, उक्कोसठिईइ विजयमाईसु । एगावसेसगब्भा, हवंति लवस-11 त्तमा देवा ॥१॥ एवं मनुष्यभवे ध्यानस्य तपसश्च मोक्षरूपमहाफलदानाद् महायरत्नमुपचर्यते, एवमग्रतोऽपि । तथा
सामाइयाइ देवाचं, सामायिकमादिशब्दात् पौषधश्च जिनपूजाद्यपि च समधिकद्विनवत्यादिपल्योपमकोटिमितं देवायुः, सातद्वन्धयोग्यं शुभं कर्मेत्यर्थः, ददातीति सम्बन्धः। तदुक्तं सामायिके-सामाइयं कुणंतो, समभावं सावओ घडिअदुर्ग ।
000©©©000000000000000000
Jan Education inte
For Private
Personal Use Only