SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 300000000000000000000000 ॥ अथ तृतीयस्तरङ्गः॥ अथ नरभवस्य सुकृतरत्नैर्महाय॑तमै रत्नाकरत्वमेव दयतेपा सगलवझाणं छठे, मुक्खं सामाइयाइदेवाउं । रजाइं देइ पूआ, दाणाइ प्पंति मणुअत्ते ॥ १॥ | व्याख्या-"आहिवाहिविमुक्कस्स, नीसासूसास एगगो। पाणु सत्त इमे थोवो, सो विसत्तगुणो लवो ॥१॥लवसत्तहत्तरीए, होइ मुहुत्तो इमंमि ऊसासा ।" इत्युक्तस्वरूपान् सप्त लवान यावद्ध्यानं षष्ठं च तपः मोक्षं ददाति । यद्यनुत्तरसुराणां लाप्राग्भवे सप्तलवप्रमाणं ध्यानं षष्ठं तपो वा समधिकमभविष्यत् तदा ते मुक्तावेवायास्यन् , परं तावदायुःसमाप्त्या तावड्यानं न्यूनमभूत् षष्ठं तपश्च, तेन ते सर्वार्थसिद्धिगा विजयादिषूत्कृष्टस्थितिकायु जो वा एकावतारिणोऽपि गर्भवासदुःखं सकृदनुभवन्ति । तदुक्तम्-सत्त लवा जइ आउं, पहुप्पमाणं तओ उ सिज्झन्ति । तत्तियमित्तं न हूयं, तो ते लवसत्तमा भणिया ॥१॥ तथा-तणु केवइयं कम्मं, अणुत्तरसुराण चिट्ठए सेसं । जावइयं छठेणं, तवसा निजरइ उवउत्तो ॥१॥ इति भगवत्यालापकोक्तार्थे इमे गाथे । तथा-सबठ्ठसिद्धनामे, उक्कोसठिईइ विजयमाईसु । एगावसेसगब्भा, हवंति लवस-11 त्तमा देवा ॥१॥ एवं मनुष्यभवे ध्यानस्य तपसश्च मोक्षरूपमहाफलदानाद् महायरत्नमुपचर्यते, एवमग्रतोऽपि । तथा सामाइयाइ देवाचं, सामायिकमादिशब्दात् पौषधश्च जिनपूजाद्यपि च समधिकद्विनवत्यादिपल्योपमकोटिमितं देवायुः, सातद्वन्धयोग्यं शुभं कर्मेत्यर्थः, ददातीति सम्बन्धः। तदुक्तं सामायिके-सामाइयं कुणंतो, समभावं सावओ घडिअदुर्ग । 000©©©000000000000000000 Jan Education inte For Private Personal Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy