SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर 6 आई सरेस बंधा, इत्तियमित्ताई पलिआई ॥१॥ वाणवई कोडीओ, लक्खा गुणसहि सहस्स पणवीसं । नवसयपणवीसाए, उपदेशर सू० वि०1० सतिहा अडभागपलिअस्स ॥२॥ पोषधे-दुन्नि अ कोडिसहस्सा, सत्तसया कोडिलखसहस्सा य। सत्तहत्तरीय तिन्निवि, तरंग सत्तसया सयरिसत्तहिया ॥१॥पल्यस्य सप्तनवभागा अधिका ज्ञेयाः, 'नवभागा सप्तपलियस्सेति' वचनात् । पूयाइत्ति॥१४६॥ जिनपजा द्रव्यभावादिभेदैर्बहुविधा राज्यं तद्भवे देवपालादिवदू भवान्तरे च कुमारपालस्थविरावरसेनाऽशोकमालादिवहत्ते । आदिशब्दात स्वगादि अपरस्थ विरादर्दुराङ्कनन्दनादिकुमाराष्टकादिवत्, पुण्याच्यतृपादिवन्मोक्षमपि च दत्ते । मणसा होइ चउत्थं, छडफलं उद्वियस्स संभवइ । गमणस्स(उ)पारंभे, होइ फलं अहमोवासो ॥१॥गमणे दसमं तु भवे, तह शचेव दुवालसं गए किंचि । मज्झे पक्खोवासं इत्यादिजिनपूजाप्रभावख्यापकशास्त्राण्यत्र ज्ञेयानि । तथा दाणाइ इत्यु तादादिशब्दादत्रापि योजनात् सेवकयुगशीतलाचार्यश्रीऋषिभदेवजीवजीवानन्दवैद्यादिदृष्टान्तैर्गुरुवन्दनाप्रतिजागरणादिमहिमा श्रीभरतचक्रिवज्र कर्णनृपसाहायकदायकश्रीरामलक्ष्मणस्थावरमातङ्गादिदृष्टान्तः सङ्घसाधर्मिकवात्सल्य महिमानोऽपि ज्ञेयाः। तथा दाणाइत्ति-दानं बहुविधमल्पमपि तद्भवेऽपि राज्यं मूलदेवादिवत् , भवान्तरेऽपि चामरसेनादिवत, भोगांश्च तद्भवेऽपि सुन्दरवणिगादिवत् , भवान्तरे श्रीवीरजीवनयसारश्रीशालिभद्रधन्यकृत्पुण्यादीनामिव, स्वर्ग च जीर्णश्रेष्ठिरथकारादीनामिव, युगलिभोगं स्वर्गादि च धनसार्थवाहादीनामिव, मोक्षं च चन्दनबालाश्रेयांसादीनामिव | O॥१४६। दत्ते । आदिशब्दाच्छीलं नारदसुदनादीनामिव, मोक्षं यावत् संयमश्च तद्भवे धम्मिल्लादीनामिव, राज्यभोगादि भवान्तरे च तीर्थकृदादीनामिव, स्वर्गमोक्षतीर्थकृच्चक्रिवासुदेवाहमिन्द्रांदिपदानि भावश्च पूजादानसंयमादिविषयोऽनेकविधः स्थवि 90000000000000000 இம்ப்யது SPITH JainEducation. For Private & Personal use only Dainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy