SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ तथा यः क्वचिदू दर्शने रक्तः स विशिष्य गुणदोषौ न विवेचयति यदुक्तम्-कामरागस्नेहरागावीपत्करनिवारणौ । दृष्टि-15|| रागस्तु पापीयान्, दुरुच्छेदः सतामपि ॥१॥ अपि च, मिथ्याकलङ्कमलिनो, जीवो विपरीतदर्शनो भवति । श्रद्धत्ते न च धर्म, मधुरमपि रसं यथा ज्वरितः॥२॥ इति. IPL द्विष्टः क्रोधमानातिरेकवान् , यो यत्र द्विष्ट. स तस्य गुणानपि दोषतयैव पश्यति इति तद्विषयत्वेनोपदिश्यमानं द्विष्ट-2|| स्यात्महिततया परिणामसुन्दरमपिन कस्मैचिदू गुणाय, प्रत्युतोपदेष्टरनर्थायाऽपि भवति. दुर्योधननृपस्येव, तथाहि| वनवासे त्रयोदशवोमतिक्रान्तायां राज्यलुब्धैः कुरुभिः पाण्डुपुत्रैः सह विग्रहारम्भे कुटुम्बकलहमायोतिविरसं विभाव्य संधये श्रीकृष्णः प्राप दुर्योधनान्तिकम्, अत्रोक्तिप्रत्युक्तिविस्तरः, यावत्-इन्द्रप्रस्थं यवप्रस्थं, माकनन्दी वरुणावतं ।। कादेहि मे चतुरो ग्रामान् , पञ्चमं हस्तिनापुरम् ॥१॥ इत्थं पञ्चग्राममार्गणे सन्धिकरणे च दुर्योधनोऽभ्यधत्त-सूच्यग्रेण ||| सुतीक्ष्णेन या सा भिद्येत मेदिनी । तदर्धे न प्रदास्यामि विना युद्धेन केशव ॥१॥ ततः पुनारायणः-संदिग्धो विजयो युद्धे, प्रधानपुरुषक्षयः । उपायत्रितयादू, तस्माद्युध्येत पण्डितः ॥१॥ असंदधानो मानान्धः, समेनापि हतो| काभृशम् । आमकुम्भमिवाभित्त्वा, नावतिष्ठेत शक्तिमान् ॥२॥ इत्यादिनीतियुक्तिभिस्तावद्धितानुशास्तिगोचरीचके दुर्योधनं, यावत्स क्रुद्धस्तं बर्बु सज्जोऽभवत्. तथा चाभ्यधु:-" आकेशग्रहणान्मित्र-मकार्याद्विनिवर्तयेत् । कृष्णः सुयोधनं प्राह, यावत्तं बद्भुमुद्यतः॥१॥ ततः पञ्चग्रामाऽनर्पणात्सकलराज्यहारणं स्वकुलक्षयकरणादि च कुरूणां सुप्रतीतमेवेति. ततश्च 000000000000000000 90000000000000000000000 lain Education intona For Private & Personel Use Only ww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy