SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ ८ ॥ Jain Education श्रीकृष्णेऽपि प्रतिबोधदायिनि उत्तानेऽप्यैहिके हितार्थे यथा पाण्डुपुत्रेषु द्विष्टः स दुर्योधननृपतिर्नाऽबुध्यत हितं प्रत्युत श्रीकृष्णेऽपि बन्धनाद्यचिन्तयत्, एवं शासने द्विष्टोऽपि इति . मूढो मोहोपहतचित्तवृत्तिः, स हि नावधारयति यथावस्थितं वस्तुतत्त्वं नाऽपि परोक्तं श्रद्धते गङ्गाव्यपाठकवत्तद्यथा-अस्ति लाटदेशे भृगुपुरे गङ्गाख्यः पाठकः. स बहुशिष्यपाठनोपार्जित धनो वृद्धत्वे परिणिन्ये, तद्भार्या तरुणी, सा नर्मदाऽपरतटवासिनि कस्मिंश्चित् पुंसि रता प्रत्यहं निशि घटेन नर्मदामुत्तीर्य याति भर्तुश्चित्तं रक्षन्ती मायाविनी * दिवा काकेभ्यो विभेमीति वक्ति ततो बलिं कुर्वन्त्यास्तस्या रक्षायै छात्रान् रक्षपालान् दत्ते. पाठकेनाऽमुक्रमाह्वयेत्युक्ता च बक्ति, नाहं मनुष्येण समं वक्तुं वेद्मि ततः स स्वयमेवाह्वयति तत्रैकेन छात्रेणाचिन्ति, न खल्वेतदार्जवलक्षणं यतःअत्याचारमनाचारमत्यार्जवमनार्जवम् । अतिशौचमशौचं च षड्रविधं कूटलक्षणम् ॥ १ ॥ ततस्तस्याश्चराचरं विलोकयता 5 रात्रौ दृष्टा सा नर्मदामुत्तरन्ती, कुतीर्थेनोत्तरतश्चौरान् मकरेण गृहीतान् किं कुतीर्थेनोत्तरतः ? संप्रत्यपि मकरस्याक्षिणी ॐ पिधत्तेति भणन्ती च, चिन्तितं च. अहो ? स्त्रियाः साहसम्, अन्यदा बलिविधानाऽवसरे काकरक्षार्थमागतेन प्रत्यभिज्ञाता उक्तं च-दिआ कागाण बीहेसि, रतिं तरसि नम्मयं । कुतित्थाणि य जाणासि, अच्छिणं ढंकणाणि अ ॥ १ ॥ तया शङ्कितयोचे, ईदृश एव लोकस्वभावो, मुष्टिं कुर्विति. मुक्तमतः परं नर्मदातरणमिति। ततश्चञ्चलतया तेनैव छात्रेण समं जातोऽस्याः संबन्धः अन्यदा निरर्गलतायै देशान्तरगमनाय तं छात्रं प्रतिपाद्य ग्रामान्तरे गते भर्तरि गृहे मृतकले - वरमानीयाऽग्निना संस्कृत्य च निशि तेन समं प्रस्थिता. प्रातरागतः पतिर्दृष्टं तत्स्वरूपं, हा मृता प्रियेति भृशं खेदं कृत्वो For Private & Personal Use Only उपदेशर● तरंग ३ ॥ ८ ॥ www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy