SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ @@@@ D 00000 @@@@ त्ति-मिथ्यात्वं केवलं दोषं अशुभप्रकृतिबन्धलक्षणं इह प्रेत्य च तथाविधाविवेकाकीर्तिदुःखदौर्गत्याद्यापत्प्राप्त्यादिस्वरूपं वा विदधतीति । अत्रापि दृष्टान्तास्तुरमिणिपुरीशदत्तनृपादयः प्राग्वज्ज्ञेया इति द्वितीययोर्भावना २। समत्ति-किश्चित्पुनरौषधं दोष गुणं च प्रागुक्तस्वरूपं समं तुल्यमेव करोति यथा वातपित्तज्वरिणः पद्माक्षादिक्वाथः, स हि पित्तोपशमनाद्रोगिणो यावन्तं गुणं कुरुते वातविकारवर्धनात्तावन्तं दोषमपीति । तथा मीसत्ति-सम्यक्त्वमिथ्यात्वाभ्यां मिश्रो धर्मः, स प्रागुक्तस्वरूपं गुणं दोषं च समं करोति यथा श्रीधरस्य । तत्सम्बन्धो यथागजपुरे श्रीधरनामा वणिगवात्सीत् , प्रकृत्या भद्रकः। सोऽन्यदा मुनेः पार्थे धर्ममोषीजिनपूजाफलं च । ततो जिनधर्म प्रपन्नः अर्हत्प्रतिमा निर्मापयामास । तां भक्त्या त्रिसन्ध्यमर्चयति स्म । अन्यदा श्रीजिनप्रतिमा तामभ्यर्च्य तदग्रे धूपमुत्क्षिपन्नभिग्रहं जग्राह " एतावति धूपेऽनुत्क्षिप्ते इतः स्थानान्न चलामी"ति । देवात्तत्राहिर्निरगमत्तथापि तं निश्चलं यावत्स दशति तावत्तत्सत्त्वतुष्टा शासनदेवता तं सर्प दूरीचकार, तोषालक्ष्मीप्रदं मणिं तस्मै ददे च। ततो रत्नानुभावतस्तस्य गृहे लक्ष्मीरवर्धत तथा तथा तस्य जिनपूजादरोऽप्यधिकं ववृधे । अन्यदा कस्यचिन्मिथ्यादृशः पार्श्वे तद्धर्ममशृणोत् । भद्रकत्वात्तस्य परिणतः सोऽपि, तद्वचसाऽकारयदेकस्य सप्रत्ययस्य यक्षस्य प्रतिमा श्रीजिनप्रतिमावत्तत्समासनस्थां तामपूजयच्च । भक्त्या क्रमात् कस्यचित् कस्यचिद्वचसा चण्डिकाया गणेशस्य च मूर्ती कारयित्वाऽर्चयति स्म।भावुकद्रव्यं हि जीवःप्रायः सदसत्सङ्गत्या गुणदोषौ प्राप्येते तुम्बकवत् । तदुक्तम्-एके भेजुर्यतिकरगतास्तुम्बकाः पात्रलीलां, गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः । अन्ये केचिदथितसुगुणा दुस्तरं तारयन्ते, तेषां @@@@ DOOOOOOO @ Jain Education Inter For Private Personel Use Only Relainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy