SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ OOOreparee mamatmeO GOOOOOOOOOOO संविग्गो गीअत्थो, मज्झत्थो देसकालभावन्नू । नाणस्स होइ दाया, जो सुद्धपरूवओ साहू ॥१॥ अक्खलि अमिलिआइ-17 गुणे कालग्गहणाइओ विही सुत्ते । मज्जणनिसिजअक्खा, इच्चाइ कमो तवत्थंमि॥२॥ निदाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं, उवउत्तेहिं सुणेअवं ॥ ३ ॥ इत्यादि । सामायिक विधिः पुनर्मनोवाकायदुष्प्रणिधानवर्जनादिरूपः, प्रतिक्रमणे च-"अद्धनिबुड्डे सूरे, सुत्तं कर्भुति गीअत्या' इत्याद्यागमोक्तो विधिः। एवमन्येष्यपि धर्मपदेषु। यथार्ह विधिज्ञेयः । अपिच-“धन्नाणं विहिजोगो, विहिपक्खाराहगा सया धन्ना । विहिबहुमाणी धन्ना, विहिपक्खअदू|सगा धन्ना ॥१॥ आसन्नसिद्धिआणं, विहिबहुमायो हविज केसि पि । विहिचाउ अविहिभत्ती, अभवजिअदूरभवाणं ॥२॥" तत्र विधिदाने श्रीशालिभद्रप्राग्भवसङ्गमादयो दृष्टान्ता ज्ञेयाः। उक्तञ्च-पूर्व न मन्त्रो न तदा विचारः, स्पर्धा न केनापि फले न वाञ्छा । पश्चान्न तापोऽनुशयो न गर्यो, हर्षोऽष्टमः सङ्गमके बभूव ॥ १॥ इति । तेनैव पूर्वोक्तस्वरूपेण विधिना हीनो धर्मः पुनस्तृतीयौषधयदुभयं गुणं च दोवं च करोतीति । यथा निधिदेवस्य दानम्, तेन हि प्राग्भवेश लघुभ्रातरि मत्सरभृता मुनिभ्यो यदत्तं तेन तस्य विंशतिकोटिस्वर्णाधिपत्यरूपो गुणस्तद्भोगराहित्यनिर्विवेकत्वधर्मदुर्लभत्वादिरूपो दोषश्च व्यधायीति। धर्मोऽप्यहो ! विध्यविधिप्रयोगो-द्भवो किलेत्थं गुणदोषकृत्ताम् । विभाव्य भावारिजयश्रिये ज्ञा ! यतध्वमस्मिन् विधिसावधानाः ॥१॥ ॥ इति षष्ठस्तरङ्गः॥ HAMIN PHONDOO Jain Education For Private & Personel Use Only Pujainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy