________________
P
उपदेशर तरंग ६
सू० वि०
मुनिसुन्दर
॥ अथ षष्ठस्तरङ्गः॥ तेनैवौषधदृष्टान्तेन पुनः प्रकारान्तरेण धर्मस्य चतुर्विधत्वमाह॥१३३॥
दोस १ गुणो २ भय३णुभयं ४, जह कुज्जा ओसहं तहा धम्मो।
मिच्छत्तं १ विहिजुत्तो २, विहिहीणो ३ भावसुन्नो ४ अ ॥ १॥ आद्यन्तयोर्धर्मयोभावना प्राग्वत् । विधियुक्तो धर्मः पुनद्वितीयौषधवत्केवलं गुणं केवलशुभप्रकृतिवन्धलक्षणं कर्म-1 क्षयलक्षणं वा संसारवासावधि स्थाने २ मनोवाञ्छिताधिकनिष्प्रत्यूहनिर्मलसुग्वसम्पत्प्राप्तिलक्षणं वा करोतीति तत्र विधिस्तावद्यो यत्र जिनपूजादानज्ञानाध्ययनसामाधिकप्रतिक्रमणादिषु प्रोक्तः स तत्र तत्र ज्ञेयः, यथा जिनपूजायाः काल
शौचबहुमानादिः । उक्तश्च-काले सुइभूएणं, विसिपप्फाइए हि विहिणा उ । सारथुइथुत्तगरुई, जिणपूआ होइ कायबा lou१॥ पञ्चाशके । दाने विधिर्यथा-"आसंसाइ विरहिओ, सद्धारोमंचकंचुइज्जतो । कम्मक्खयहे चिअ, दिज्जा दाणं
सुपत्तेसु ॥ १॥ आरंभनिअत्ताणं, अकुणंताणं अकारविताणं । धम्मट्ठा दायवं, गिहीहि धम्मे कयमणाणं ॥२॥ इ. मुक्खहेउदाणं, दायवं सुत्तवन्निअविहीए"। आवश्यकनियुक्तावपि-"अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्न
पाणाइणं देसकाल सद्धासक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाण दाणमिति” । ज्ञानग्रहणादौ विधि-16 कार्यथा-काले विणए बहुमाणे, उवहाणे तह य निण्हवणे । वंजणअत्थतदुभए, अट्ठविहो नाणमायारो ॥१॥ अपिच
FAT संसारवासावधि स्थाने २ मनावमणादिषु प्रोक्तः स तत्र तत्र शेय, पूआ होइ कायबा
OSSSHOCOPIO
॥१३३॥
Jain Education Index
For Private & Personel Use Only
wwwgainelibrary.org