________________
मुनिसुन्दर सू० वि० ॥१२१॥
उपदेशर तरंग ६
0000000000000000000
जिनप्रणीतो देशविरतिरूपो गृहिधर्मः पुनर्द्वितीयवनतुल्यः । यथा द्वितीयवने बहवस्तरवः साराः केचन केचन | वाऽसारा अपि, तथा देशविरतौ गृहिधर्मे देशतो जीवादयः सत्यशौचशीलसन्तोषादयः सर्वे सारा एव । श्रीजिनपूजा-1 श्रीतीर्थयात्रासुपात्रदानादयश्च इह भवेऽपि तादृशयशःप्रतिष्ठाप्रायःसुरसाहाय्यादिहेतुत्वेन प्रेत्य द्वादशकरुपावधिसुखसम्पदवाप्तिहेतुत्वेन च । अत्र दृष्टान्ता बहवोऽपि प्रतीता एव । केचन पुनस्तत्रैहिककुटुम्बनिर्वाहाद्यर्थ देशविरतिवचनादप्रतिषिद्धाः कृष्याद्याः पाणिग्रहणादयश्चारम्भाः पापहेतुत्वादसारा इति द्वितीयो धर्मभेदः२। ..मिथ्याशामनास्तिकवादिनां पुनर्धर्मस्तृतीयवनसमः। यथा तृतीये वने बहवोऽसारास्तरवः केचन पुनः सारा अपि, तथा तत्र धर्मेऽगलितजलपानस्नाननिशाभोजनकन्दमूलाद्यशनदेवपूजायज्ञादिच्छलच्छागादिजीवविशसनगुडसुवर्णादिधनुदानाग्निहोत्रपश्चाग्निसाधनादयः कन्यादिदानकन्याफलपण्डविवाहाशमीविवाहादयो यत्तन्मिपकल्पनीया जीववधा| सत्यस्तैन्याब्रह्मादीनामदोषत्वप्रथनादयश्च प्रायः सर्वेऽपि पापैकमयत्वेन दुर्गतिफलत्वादसारा एव । अब्रह्माद्यनुज्ञाप्रतिपादनं च स्मृत्यादौ । तथाहि आत्रेयस्मृतौ-न स्त्री दुष्यति जारेण, नाग्निदहनकर्मणा । नापो मूत्रपुरीषेण, न विप्रो वेद| कमेणा ॥१॥ न त्याज्या दृषिता नारी, नास्यास्त्यागो विधीयते । स्त्रियो हि द्रव्यमतुलं, नेता दुष्यन्ति कर्हिचित् ॥ २॥ इत्यादि । भागवते च-कामादुपगतां गच्छेदगम्यामपि योषितम् । जितेन्द्रियोऽपि तां त्यक्त्वा, युज्यते स्त्रीवधन सः॥१॥ कामार्ता स्वयमायातां, न भुले यो नितम्बिनीम् । सोऽवश्यं नरकं याति, तन्निःश्वासहतो नरः ॥ २॥ इत्यादि । तथा यद्यपि ब्राह्मणो परकीयमादत्ते च्छलेन वा, तथापि तस्य नादत्तादानम् । यतः-सर्वमिदं ब्राह्म
OOOOOOOாரும்
॥१२१॥
Jan Education
For Private Personal Use Only
UMMainelibrary.org