SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥१२१॥ उपदेशर तरंग ६ 0000000000000000000 जिनप्रणीतो देशविरतिरूपो गृहिधर्मः पुनर्द्वितीयवनतुल्यः । यथा द्वितीयवने बहवस्तरवः साराः केचन केचन | वाऽसारा अपि, तथा देशविरतौ गृहिधर्मे देशतो जीवादयः सत्यशौचशीलसन्तोषादयः सर्वे सारा एव । श्रीजिनपूजा-1 श्रीतीर्थयात्रासुपात्रदानादयश्च इह भवेऽपि तादृशयशःप्रतिष्ठाप्रायःसुरसाहाय्यादिहेतुत्वेन प्रेत्य द्वादशकरुपावधिसुखसम्पदवाप्तिहेतुत्वेन च । अत्र दृष्टान्ता बहवोऽपि प्रतीता एव । केचन पुनस्तत्रैहिककुटुम्बनिर्वाहाद्यर्थ देशविरतिवचनादप्रतिषिद्धाः कृष्याद्याः पाणिग्रहणादयश्चारम्भाः पापहेतुत्वादसारा इति द्वितीयो धर्मभेदः२। ..मिथ्याशामनास्तिकवादिनां पुनर्धर्मस्तृतीयवनसमः। यथा तृतीये वने बहवोऽसारास्तरवः केचन पुनः सारा अपि, तथा तत्र धर्मेऽगलितजलपानस्नाननिशाभोजनकन्दमूलाद्यशनदेवपूजायज्ञादिच्छलच्छागादिजीवविशसनगुडसुवर्णादिधनुदानाग्निहोत्रपश्चाग्निसाधनादयः कन्यादिदानकन्याफलपण्डविवाहाशमीविवाहादयो यत्तन्मिपकल्पनीया जीववधा| सत्यस्तैन्याब्रह्मादीनामदोषत्वप्रथनादयश्च प्रायः सर्वेऽपि पापैकमयत्वेन दुर्गतिफलत्वादसारा एव । अब्रह्माद्यनुज्ञाप्रतिपादनं च स्मृत्यादौ । तथाहि आत्रेयस्मृतौ-न स्त्री दुष्यति जारेण, नाग्निदहनकर्मणा । नापो मूत्रपुरीषेण, न विप्रो वेद| कमेणा ॥१॥ न त्याज्या दृषिता नारी, नास्यास्त्यागो विधीयते । स्त्रियो हि द्रव्यमतुलं, नेता दुष्यन्ति कर्हिचित् ॥ २॥ इत्यादि । भागवते च-कामादुपगतां गच्छेदगम्यामपि योषितम् । जितेन्द्रियोऽपि तां त्यक्त्वा, युज्यते स्त्रीवधन सः॥१॥ कामार्ता स्वयमायातां, न भुले यो नितम्बिनीम् । सोऽवश्यं नरकं याति, तन्निःश्वासहतो नरः ॥ २॥ इत्यादि । तथा यद्यपि ब्राह्मणो परकीयमादत्ते च्छलेन वा, तथापि तस्य नादत्तादानम् । यतः-सर्वमिदं ब्राह्म OOOOOOOாரும் ॥१२१॥ Jan Education For Private Personal Use Only UMMainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy