SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 आनन्दादिवीरश्रावकदशवत् । श्रीमदुदायनदशार्णभद्रशुकपरिव्राजकाऽक्षोभितसुदर्शनश्रेष्ठिकुमारपालभूपालादिवद् वा । आदिशब्दादू दृष्टान्तचतुष्टयेऽपि प्रत्येकं योजितादशुचितमपळेकरुचिग्रामशूकर, १ स्नानाद्यरुचिबोकुट २ निर्मलपति, लजलोभयसमानरुचिमहिष ३ सरोनद्यकपरिशीलनरूचिचक्रवाकादि ४ दृष्टान्ता अपि ज्ञेयाः। एवं दृष्टान्तोपदेशमधिगम्य शिवाणिभिरुत्तरोत्तरदृष्टान्तसदृशैः सर्वशक्त्या भाव्यं भव्यजीवैर्येन शिवसुखसम्पदः करतललुठिता इव सुप्रापा भवतीति । इत्युत्तरोत्तरनिदर्शनसन्निभा भो, भव्योत्तमा भवत सद्गुरुवाक्तटाके । येनाऽऽप्यसंसृतिसुखानि जयश्रियाऽष्ट-कर्मद्विषा विलसथाऽक्षयमोक्षलक्ष्म्या॥१॥ ॥ इति तपागच्छाधिराजश्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे अष्टमस्तरङ्गः समाप्तः॥ 10000000000000000000000 Jain Education For Private Personel Use Only CONainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy