________________
| उपदेशर० तरंग ९
मुनिसुन्दर
॥ अथ नवमस्तरङ्गः॥ सू०वि०
पुनर्भङ्गयन्तरेण योग्याऽयोग्यानेवाऽऽह,॥२०॥
सप्प १ जलूगा २ वंझाऽ ३ वंझगवी ४ संनिहा चउह जीवा।
परिणमइ जेसु सवं, विस १ तारिस २ नास ३ पय ४ रूवं ॥१॥ । सो जलौकाः वन्ध्या गौः अवन्ध्या च एतत्सन्निभाश्चतुर्विधाः शिष्या जीवा वा भवन्ति, सारूप्यनिरूपणार्थमुत्तरार्ध |माह-परिणमईत्यादि, येषु प्रदत्तं सर्वे क्रमाद् विषतादृशनाशपयोरूपं परिणमतीति पिण्डार्थः । तत्र यथा विषभृतां का सशकरदुग्धादेरपि पानं विषायैव कल्प्यते । एवमेकेषां जीवानां शिष्याणां वा सुगुरोहिताः सारा विविधा अप्युपदेशाः सर्वेऽपि दूरे गुणाः, प्रत्युताऽनर्थपरम्परायै भवन्ति, यथा श्रीमत्पार्श्वजिनेशहितवचनानि पञ्चाग्निसाधनपरस्य कमर्षेः । आह च-मूखैरपक्वबोधैश्च, सहालापश्चतुष्फलः । वाचां व्ययो मनस्तापस्ताडनं दुष्प्रवादनम् ॥१॥ अन्यत्राऽप्युक्तम्नाऽनम्यं नम्यते दारु, न शस्त्रं क्रमतेऽश्मनि । सूचीमुख्या इवाऽशिष्ये, नोपदेशः सुखावहः ॥१॥ तथाहि-क्वचिदने वानरयूथं शीतादितं खद्योतं गुञ्जां वाऽग्निधिया शुष्कतृणपणेराच्छाद्य प्रसार्य भुजाद्यङ्गानि तापमनोरथसुखमनुभवति । तत्रैकइशाखामृगो भृशं शीतार्तस्तन्मुहुर्मुहुर्धमति । सूचीमुखी पक्षिणी तत्रासन्ना प्राह-भद्र ! मा क्लिश्य, नाऽयं वह्निः,।
கருருருருருருருருருருருருருருநான்
0000000000000000000000
in Education
For Private & Personel Use Only
NRjainelibrary.org