SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 10000000000000 ॥ अथ चतुर्थेऽशे प्रथमस्तरङ्गः ॥ सो पुण जुग्गोत्ति गतं, गहिजए विहिणेत्ति तुर्य द्वारं विवरीतुकाम आहविहिअणुसारा ओसहिचुन्नाई जह फलंति लोगंमि। तह धम्मो वि तओतं, परिपुन्नविहीइ अजिणह ॥१॥ - व्याख्या-ओसहिचुन्नाइत्ति, औषध्यो विचित्रास्तत्र काश्चित्सुवर्णसिद्धिनिवन्धनं, काश्चिद्धनाक्षयत्वकारिण्यः, काश्चिदर्थितधनप्रदाः, काश्चिन्मनुष्यपश्वादिरूपपरावर्त्तमहिमभृतः, काश्चित्पुरुषस्त्रीरूपपरावर्त्तहेतवः, काश्चित्पन्नगविषापहाराः, काश्चिद्भूतशाकिन्यादिदोषनिग्रहकृतः । एवमनेकविधमहिमभृतो बहुविधा अपरा अपरा अपि महौषध्यः श्रूयन्ते । तथा चूर्णान्यपि सुवर्णसिद्धिप्रभृत्यनेकविधसिद्धिहेतूनि लोके प्रथितानि । आदिशब्दान्मन्त्राञ्जनगुटिकादिग्रहः । चिकित्साशास्त्रप्रतीता औषधीचूर्णगुटिकाञ्जनरसायनादयोऽप्यत्र स्वीकार्याः । एते सर्वेऽपि यथाविधेरनुसारात् फलंतित्ति फलं ददति, कोर्थः ? पूर्णविधियोगे स्वं फलं पूर्ण ददति असम्पूर्ण विधावसम्पूर्ण हीने हीनं च फलं ददति, सर्वथा विध्यभावे फलं न किञ्चिद्ददति । अविधिना प्रयुक्ता अनर्थफला अपि भवन्तीति । श्रूयते च क्वचित्सन्निवेशे द्वौ विप्रौ दरिद्रौ धनार्जनार्थ भ्राम्यन्तौ क्वचित्सिद्धपुरुषमाराद्धवन्तौ । तेन च तद्विनयतुष्टेन तयोः सुवर्णसिद्धिप्रदानि विद्यासाधिततुम्बीफलबीजान्यर्पितानि । विधिश्चोचे-शतकृत्वः कृष्टे क्षेत्रे खल्वेतान्युप्यन्ते, ततोऽङ्करोत्पत्तौ तदुपरि सर्वत्र च्छायार्थ मण्डपः क्रियते यथा सूर्यातपो न लगति । ततो विधिना प्ररूढं तद्वल्यादि ज्वालयित्वा भस्म क्रियते, ततस्ताने वह्नि 00000000000000 Jain Education For Private Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy