SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ந उपदेशर० तरंग८ मुनिसुन्दर तप्ते तदंशमात्रं क्षिप्यते, सर्व सुवर्णीभवति तत्ताम्रमित्यादि । ततस्तौ विप्रौ गृहमागतौ । ततस्तयोरेकः स्वगुरुष्वास्थासू० वि० वानुद्यमी सम्पूर्ण विधिं कृत्वा सुवर्णसिद्धिभागभूत् । द्वितीयः पुनरलसः पञ्चाशत्कृत्वः कृष्टे क्षेत्रे तद्वापादिप्रकारेणार्द्ध मात्रं विधिं कुर्वन रोप्यसिद्धिं प्राप्तवांश्चेति । एवं हीने विधौ सर्वथा विध्यभावेऽविधिप्रयोगे च यथाई निदर्शनानि ॥१२६॥ मन्तव्यानि। दान्तिकमाह-तह धम्मो वित्ति, तथा तेनौषध्यादिप्रकारेण धर्मो विधेरनुसारात्पूर्णफलोऽसम्पूर्णफलो हीनफकालोऽफलोऽनर्थफलो वा भवतीति । तत्र पूर्णफलप्रदः पूर्णविधिकृतः श्रीजिनपूजाधर्मः श्रीश्रेणिकनृपस्य तीर्थकरसम्पत्प्र दत्वात् । असम्पूर्णफलोऽसम्पूर्णविधिकृतो देवपालादीनां राज्यादिप्रदत्वात् । हीनफलश्च स एव हीनविधिकृतो यथा| कविविहलणादीनां मिथ्यादृशामैहिकधनाद्यर्थिनां अर्थितधनादिमात्रप्रदत्वाच हीनफलः स ज्ञेयः । अफलः पुनर्भावशून्य-का तया कृतः, स एव यथा नन्दकस्य । तत्सम्बन्धश्च मध्यमाधिकारे द्वितीयेऽशेऽष्टमतरङ्गे लिखित इत्ति भावशून्यतया का कृतोऽपि हि सर्वोऽपि विधिर कृत इव स्यात् फलानर्पकत्वादित्यतो भावशून्यक्रियासु सतीष्वपि विध्यभाव एव ज्ञेयः। अनर्थफलस्तु पुण्यसारनृपतजनन्यादीनामविधिकृतत्वेन । तत्कथा यथा-कामरूपपत्तने मातङ्गस्यैकस्य पुत्रो जातः।। स जातमात्र एव पूर्वभववैरिणा व्यन्तरेणापहृत्य वने मुक्तः। इतश्च तन्नगरनृपो राजपाटिकायां गतो, वने तं बालं वीक्ष्यापुत्रत्वेन गृहीत्वा पालयामास, पुण्यसार इति नाम चास्य चक्रे । क्रमादुद्यौवनं तं राज्ये न्यस्य नृपः प्रवत्राज। ol कालेन केवली जातः कामरूपे प्रापत् । पुण्यसारो वन्दितुं गतः, पौराश्च पुण्यसारजननी मातङ्गयपि तत्रागात् । राजानं दृष्ट्वा स्तन्यमक्षरत् । तदृष्ट्वा राज्ञा हेतुं पृष्टः केवली प्राह-राजन् तवैषा माता, मया त्वं वने पतितो लब्धः। TGTOாதாரும் 2000000000000000000000 ॥१२६॥ Jan Education For Private Personal use only AN.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy