________________
0000
उपदेशर० तरंग८
मुनिसुन्दर शात्राणि च श्रोतृणामापातेऽपि वीररसादिप्रधानत्वेन रसदायीनि मोक्षादिसद्गतिहेतुचारित्रादिशुभपरिणामनिवन्धनत्वेन सू० वि०का परिणामेऽपि महारसप्रदानीति तृतीयौषधवदुभयथापि मिष्टानीति ३।। ॥१२५ ॥
| धूर्ताः शशिमूलदेवादयः प्रसिद्धाः, तेषां चरित्राणि चतुराचतुरजनवञ्चननानाविधकपटबुद्धिवाच्यानि । तेषां न ताह
कोऽपि शृङ्गारादिरसावतारः नापि धर्मावतारः, किन्तु कपटबुद्धिपरवञ्चनाघेव । तच्च न्यायोज्झितत्वेन सतां सर्वथाभोप्यनुचितमिति श्रोतॄणां मुखे न स्वदते, परवञ्चनबुद्धिप्रदर्शकत्वेन च केषाञ्चित्तादृक्पापप्रवृत्तिहेतूभवनेऽपि परिणामेऽपि
न सुन्दरमित्यतस्तुरीयौषधवन्मुखे परिणामेऽपि च तानि न मिष्टानि । यद्यपि श्रोतॄणां किञ्चित्कौतुककारित्वं तेष्वप्यस्ति |
हास्यादिरसाभासहेतुः, तथापि तदल्पतरत्वान्न विवक्षितम् । उपलक्षणात् कासिकादीन्यपि शास्त्राण्यत्र भङ्गे ज्ञेयानि । लाएवं शास्त्रविषयां चतुर्भङ्गी विभाव्य परिणामरग्यशास्त्राकर्णन विधावुपक्रम्यं नान्यत्रेत्युपदेशतत्त्वम् ।
विभाव्य भैषज्यनिदर्शनाचतु-भङ्गीमिमामागमधर्मगोचराम् ।
विधत्त यत्नं परिणामरम्ययो-स्तयोर्भवारातिजयश्रिये बुधाः !॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे तृतीयेऽशे अष्टमस्तरङ्गः ॥
॥ सम्पूर्णस्तृतीयोऽशः॥
COU॥१२५॥
Jain Education Interay
For Private & Personel Use Only
H
ainelibrary.org