SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 00 0 - . ॥ अथाष्टमस्तरङ्गः ॥ औषधदृष्टान्तेन शास्त्राण्यप्याश्रित्य चतुर्भङ्गीमाहमुह १ परिणामेसु २ जहा मिट्ट १ ममिटुं २ च ओसहं चउहा। भारह १ नरयविभत्ती २ जिणाइ ३ धुत्ताइ ४ चरिआई ॥१॥ औषधचतुर्भङ्गीभावना प्राग्वत् , दान्तिकयोजना त्वेवम्-भारहत्ति, महाभारतम् उपलक्षणान्मिथ्यात्विप्रणीतरामायणादिपरिग्रहः । तानि हि प्रायो युद्धादिरसमयत्वेन श्रोतृणामापाते रसदायीनि परिणामे पुनः कटूनि दुर्गतिनिबन्धकानसान्द्ररौद्रध्याननिष्करुणत्वकपटपरद्रोहादिदुष्परिणामहेतुत्वेनेति प्रथमौषधवन्मुखे मिष्टानि परिणामे पुनरमिष्टानीति | प्रथमो भङ्गः१। I नरकविभक्तिर्नरकस्वरूपप्रतिपादकमध्ययनं जैनशास्त्रविशेषः, उपलक्षणात्तथाविधानि पापकर्मविपाकप्रतिपादकान्य-! जापराण्यपि शास्त्राणि ग्राह्याणि । तानि च श्रोतॄणां भयोत्पादकत्वेन आपाते कटूनि, पापप्रवृत्तेर्निवर्तकत्वेन परिणामे पुन-1 मिष्टानीति द्वितीयौषधवन्मुखे न मिष्टानि परिणामे तु मिष्टानीति २। जिनामतीकराः, आदिशब्दात् श्रीभरतचक्रिश्रीरामश्रीकुमारपालादिधर्मवीरदयावीरदानवीरादिपुरुषग्रहस्तेषां चरि-1 00000000000000000000000 40000000 Jan Education in For Private Personal use only Jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy