________________
तरंग ७
मुनिसुन्दर यदुवाच-चाउवण्णं संघ, काउण य तित्थवंदणं काही । इंदो अ चक्कवट्टी, तित्थयरो जायए णियमो ॥१॥ एवं शेष- उपदेशर सू० वि० प्रभावनापुण्यफलप्रकाशकागमादिपदान्यपि यथार्ह वाच्यानीति तृतीयो धर्मभेदः३।।
तथा मिथ्यात्वं देवगुरुधर्मतत्त्वेषु विपर्यस्ता मतिः, तया क्रियमाणा स्नानसन्ध्यावन्दनयागादिका क्रियापि बौद्धधर्मस्य ॥१२४॥
पृथक्प्रतिपादिता (इति) तद्व्यतिरिक्ता नैयायिकजेमिनीयादिकुतीथिसंमता सेह गृह्यते । सा पुनस्तुरीयौषधवन्मुखेऽपि न रम्या, पशुमेधादियागादिकारिणां गुडसुवर्णधेनुज्वलद्गडुरिकापापघटादिकारिणां चेहापि तादृगवर्णवादनिःशूकतादिदर्श
नात् , परिणामेऽपि न रम्या, प्रेत्य नरकादिदुर्गतिफलत्वाद्दत्तनृपादीनामिवेति । यद्वा मासक्षपणादितपस्तत्पारणकन्दमूकालसेवालाद्यशननाग्न्यजटाभस्मोद्धृलपञ्चाग्निसाधनाधोमुग्व धूमपानमाघादिस्नानवनवासादिकष्टकारिणां तास्ताः क्रिया मुखे-oll
sपि न रम्या शरीरस्यातिक्लेशकरत्वादिभिः, परिणामेऽपि च न रम्याः संसारदुःखैकफलत्वात् । यतोऽनन्तरभवेऽल्पर्द्धिव्यन्तराद्यमरत्वाल्पराज्यादिरूपं कियत्फलं प्रदायापि तास्ततोऽनन्तरं नरकादिदुर्गतिहेतव एव भवन्ति, कौणिकनृपप्राग्भवतापसादीनामिवेति भावितश्चतुर्थो मिथ्यात्वरूपो धर्मभेदः ४।
यतध्वमित्थं हि महौषधानां, निदर्शनाद्धर्मचतुर्विधत्वम् ।
निबुध्य तत्रोभयथापि रम्ये, भावेन भावारिजयश्रिये ज्ञाः ! ॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे तृतीयेऽशे सप्तमस्तरङ्गः॥
00000000000000000006
- 0000000000000000
MEDIA
॥१२४॥
in duelan
For Private & Personel Use Only
PHjainelibrary.org