SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंत १२ ॥२८॥ 000000000000000000000 अपि च-गुणगुरवो गुरवस्ततस्ते कथमपि दुष्टशैक्षशिक्षापनेन कोपमुपागमंस्तथापि तेषां भगवदाज्ञावर्तित्वादल्पपापभाजां मिथ्यादुष्कृतादिमात्रेणापि विशुद्धिरुपजायते। शिष्यस्तु भगवदाज्ञाविलोपतो गुर्वाशातनायाश्चोपचिताऽशुभगुरुकर्मा दीर्घतरसंसारभाजी। किश्चैवं स वर्तमानो मतिमानपि श्रुतरत्नबहिर्भवति, अन्यत्राऽपि तस्य दुर्लभश्रुतत्वात्। को हि नाम सचे |तनो दीर्घतरजीविताऽभिलाषी सर्पमुखे स्वहस्तेन पयोबिन्दून् प्रतिक्षिपतीति । स एकान्तेनाऽयोग्यः। प्रतिपक्षभावनायामपीदमेव कथानक परिभावनीयम् केवलमिह घृतघटे भग्ने सति द्वावपि तौ दम्पती त्वरितं कर्परैर्यथाशक्ति घृतं गृहीत-1 वन्ती, स्तोकमेव विननाश । निन्दति चाऽऽत्मानमाभीरो यथा-हा मया न घृतघटस्ते सम्यक्समर्पितः-आभीर्यपि वदति। समर्पितस्त्वया सम्यग् , न मया सम्यग्गृहीतस्तत एवं तयोर्न कोपावेशदुःखं, नाऽपि घृतहानिर्नाऽपि सकाल एवाऽन्यसार्थिकैः सह ग्राममभिसर्पतामपान्तराले तस्कराऽवस्कन्दः, ततस्तौ सुखभाजनं जातो, एवमिहाऽपि कथञ्चिदनुपयोगादिनाऽन्यथारूपे व्याख्याने कृते सति पश्चादनुस्मृतयथाऽवस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमुक्त व्याख्यानं चिन्तयन्तं प्रति एवं वक्तव्यम् -वत्स ! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि । तत एवमुक्ते सति यो विनेयः कुलीनो विनीताऽऽत्मा, स एवं प्रतिवदति-यथा-भगवन्तः किमन्यथाप्ररूपयन्ति ? केवलमहं मतिदीबल्यादन्यथाऽवगतवानिति । स एकान्तेन योग्यः । ॥ इति द्वादशस्तरङ्गः समाप्तः॥ இவரது குருதி ॥२८॥ Jain Education For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy