________________
000000000000000000
॥ अथ त्रयोदशस्तरङ्गः ॥ एवं बहुधा श्रोतृविषयं योग्याऽयोग्यस्वरूपं निरूप्येदानी योग्यानेव कतिचिदाहअत्थी १ समत्थ २ मज्झत्थ ३ परिक्खग ४ धारगा ५ विसेसन्नू ६।
अपमत्त ७ धिर ८ जिइंदिअ ९ धम्मस्स पसाहगा पायं ॥१॥ पदघटना स्पष्टा, तत्रार्थिस्वरूपमाह-अत्थी पुण जो धम्मं, निहिमिव नह गवेसए सम्म । तज्जाणगे अ पुच्छइ, सुविआरी तूसए लहिउँ ॥१॥ अन्यथाऽपि-अत्थी एत्थं सो पुण, जो संसारिअभयं परिहरतो । एसो चिअ परमत्थो, सेसोणत्थोत्ति मन्नतो ॥२ ॥ पुच्छइ गुरुणो तन्भेयविसयववहारनिच्छयाइगयं । तस्स सरूवं अणुदिणमज्झहियकयसमुट्ठाणो ॥३॥ धम्मिअजणेणुरजइ, सजइ अ ससत्तिओ अणुष्ठाणे । वजइ अ तबिरुद्ध-पवित्तिपवणं जणं दूरे| ॥ ४ ॥ तक्कहनिसामणेण वि, हरिसिज्जइ खिज्जइ असुहकिच्चे । धम्माणत्थीण इमे, दूर विरुद्धा समायारा ॥ ५॥ इअ| लक्षणो अ नेओ, अत्थी जोग्गो विसेसधम्मस्स । एअविलक्खणरूवो य, जाणियबो अजुग्गोत्ति ॥ ६ ॥ अपि चजह भोअणमि इच्छा, भज्जावइआण जह व अणुरागो। तह अत्थित्तं सारं, परलोअपहाणचिठ्ठासु ॥७॥ न य विजोवि हु विजंत-गरुअरोगपि रोगिणं द९ । अणभिमयतिगिच्छं सिअ, तिगिच्छिउं वच्छई कहवि ॥८॥ किश्च–सन्धुक्ष्यमाण इव भस्मनि वह्निशून्ये, सम्भाष्यमाण इव वा बधिरे मनुष्ये । अर्थित्ववर्जितहृदि प्रविधीयमानः, सम्पद्यते हि विफलः
000000000000000000000
Jan Education
For Private Personal use only