SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 000000000000000000 ॥ अथ त्रयोदशस्तरङ्गः ॥ एवं बहुधा श्रोतृविषयं योग्याऽयोग्यस्वरूपं निरूप्येदानी योग्यानेव कतिचिदाहअत्थी १ समत्थ २ मज्झत्थ ३ परिक्खग ४ धारगा ५ विसेसन्नू ६। अपमत्त ७ धिर ८ जिइंदिअ ९ धम्मस्स पसाहगा पायं ॥१॥ पदघटना स्पष्टा, तत्रार्थिस्वरूपमाह-अत्थी पुण जो धम्मं, निहिमिव नह गवेसए सम्म । तज्जाणगे अ पुच्छइ, सुविआरी तूसए लहिउँ ॥१॥ अन्यथाऽपि-अत्थी एत्थं सो पुण, जो संसारिअभयं परिहरतो । एसो चिअ परमत्थो, सेसोणत्थोत्ति मन्नतो ॥२ ॥ पुच्छइ गुरुणो तन्भेयविसयववहारनिच्छयाइगयं । तस्स सरूवं अणुदिणमज्झहियकयसमुट्ठाणो ॥३॥ धम्मिअजणेणुरजइ, सजइ अ ससत्तिओ अणुष्ठाणे । वजइ अ तबिरुद्ध-पवित्तिपवणं जणं दूरे| ॥ ४ ॥ तक्कहनिसामणेण वि, हरिसिज्जइ खिज्जइ असुहकिच्चे । धम्माणत्थीण इमे, दूर विरुद्धा समायारा ॥ ५॥ इअ| लक्षणो अ नेओ, अत्थी जोग्गो विसेसधम्मस्स । एअविलक्खणरूवो य, जाणियबो अजुग्गोत्ति ॥ ६ ॥ अपि चजह भोअणमि इच्छा, भज्जावइआण जह व अणुरागो। तह अत्थित्तं सारं, परलोअपहाणचिठ्ठासु ॥७॥ न य विजोवि हु विजंत-गरुअरोगपि रोगिणं द९ । अणभिमयतिगिच्छं सिअ, तिगिच्छिउं वच्छई कहवि ॥८॥ किश्च–सन्धुक्ष्यमाण इव भस्मनि वह्निशून्ये, सम्भाष्यमाण इव वा बधिरे मनुष्ये । अर्थित्ववर्जितहृदि प्रविधीयमानः, सम्पद्यते हि विफलः 000000000000000000000 Jan Education For Private Personal use only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy