SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उपदेशर० तरंग ३ मुनिसुन्दर स्वर्णकृता तुल्यमेवाकारि कटकयुग्म, सौवर्णमेकं, रीरीमयं चान्यत. अर्पितं सौवर्ण, भणितश्च गोपः दर्शयैतद्धट्टे, कथयेसू० वि० श्चाऽमुकस्य सुवर्णकारस्येदं, कीदृशं किंच लभते इति. ततोऽनेन तथा कृते कथितं वणिग्भिरिदं हैममियच्च लभत इति. ज्ञापितं च स्वर्णकृतः, द्वितीयदिने च लब्धलक्षणेन रीरीमयमर्पयित्वाऽभ्यधायि, अद्यैतन्ममेत्युक्त्वा दर्शय. ततः स मुग्धस्तत्परावर्तमविदन्नदर्शयद्वणिजः, ऊचुश्चामी-रीरीमयमिदं न किंचिल्लभत इति, ज्ञापितः सुवर्णकृत्, ऊचे च-दृष्टो लोकस्वभावः ? गोपाल:-त्वमेव स्वर्ण कुर्विति. ततस्तद्धनं सर्वं गृहीत्वा रीरीकटकं कृत्वा तस्यार्पित, तदुक्तम्-पासा वेसा अग्गि जल ठग ठक्कुर सोनार । ए दस न हुए अप्पणा, मंकड बडुअ बिलाड ॥१॥ अन्यदा परिहितं तद्गोपेन, दृष्टं केनाऽपि, भणितश्च-रे ! मित्रेण ते रीरीमयं कटकं कृतं, अहो मुषितोऽसि, अन्यैरपि तथोक्ते प्रतिवक्ति. वेढ्यह यादृगेतत् किं वः परितप्तिकरणेन, १ तैः कषायितैरुक्तं, रे! निरूपय, मात्मानं वञ्चयत्व, गोपः-निरूपितं मया, यूयमात्मानं निरूपयतेत्यादि. एष पूर्व व्युद्ग्राहितो युक्तमप्युक्तं न विवेद, एवं यः कुश्रुतिव्युग्राहितः सोऽपीति || | निदर्शितो व्युग्राहितः. एते चत्वार उपदेशाऽनीं इति. ला अहवाइसरहिंति अथवाऽतिशयैस्ते चत्वारोऽपि बुध्यन्ते, तत्राऽतिशयआधिक्यं जातिस्मरणराज्यादिसद्यस्कधर्मफलप्रा प्तिदर्शनविद्याचमत्कारादि सुरादिभिः संकटपातनादि च, तत्र रक्तस्याप्यतिशयात् प्रतिबोधे निदर्शनमुदायननृपः, तथाXII हि-वीतभयपत्तने पृथ्वीपतिरुदायनस्तापसधर्मरक्तः, तत्रान्यदाऽगमत् पोतवणिगेकः, प्राभृतयच्च पृथ्वीपतये गोशी पचन्दनदारु, व्यज्ञपयच्च इह देवाधिदेवस्य प्रतिमा कर्तव्येति कथयित्वा देवेन ममैतत्समर्पितमिति. राज्ञाऽपि पुरे B©®©®®®®®®®0000000000 GREGOOG Jain Education For Private & Personel Use Only Modjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy