SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 19000000000000000000000 व्याख्यातॄणां बुद्धिभेदान् विभाव्य, श्रोतॄणामप्याशयान्नैकरूपान् । तादृक्सामग्र्योपकार्योपकारं, जानेऽनेकैरेव धर्मोपदेशैः ॥ २३ ॥ एकाहिकागमगभीरफलैतदन्य-मिथ्यात्विभद्रकबुधेतरयोग्यतायैः । भेदैस्ततो नवनवैः सुकृतोपदेशान्, वक्ष्ये बहूनिह परप्रतिबोधसिद्धयै ॥ २४॥ एतवृत्तद्वयस्य व्याख्या-व्याख्याकृतां बुद्धिभेदान् मन्दमन्दतरविशिष्टविशिष्टतराद्यवगमरूपान् प्रकरणसिद्धान्तविचारकथादिव्याख्येयरुचिरूपान् वा, श्रोतॄणामपि आशयाँश्चैतदनुसारेण विचित्ररूपान् , विभाव्य, ताहक्सामाग्र्येति तादृशा क्षेत्रावसरश्रोतृपुरुषादिवैचित्र्यरूपया सामथ्या, उपकार्याणां किं व्याख्यास्यत इति चिन्तानिरासेनोपदेष्ट्रणां नवनवव्याख्यानश्रवणप्रमोदिश्रोतृणां चोपकारमुपदेशैरनेकैर्विचित्रैरेव जाने इति संटङ्कः ॥ २४॥ | एकाहि-ततः पूर्वोक्तकारणादिह उपदेशरत्नाकराढे ग्रन्थे नवनवैर्भेदैर्बहून् सुकृतोपदेशान् वक्ष्ये इति योगः।। भेदानेव कियतो नामग्राहमाह एकाहिकेत्यादि एकदिनव्याख्यानाही ऐकाहिकाः, एतदन्यशब्दस्य प्रत्येकं योगात् एतेभ्योऽन्ये व्याहिकादयः, आगमेति सूचकत्वात्सूत्रस्यागमानुसारिणो आगमालापकाद्यर्थरूपाः, एतदन्ये प्रकरणविचाराद्यर्थरूपाः स्वमतिग्रथितवृत्तगाथादिरूपाश्च, गभीरेति गभीराथों, एतदन्ये प्रकटार्थाः फलेति पुण्यपापफलप्रकाशनरूपा ॥ एतदन्ये पुण्यपापस्वरूपकारणादिप्रकाशनरूपाः, अत्रैकाहिकादीनां चतुर्णी पदानां द्वन्द्धं कृत्वा तत एतदन्यशब्देन बहु 0000000000000000000000 त्वात्सूत्रस्यागमायाख्यानाही एकबहन सुकृतो Jain Education in For Private & Personel Use Only PANMainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy