SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० 2009 उपदेशर ॥२॥ तस्यास्त्युपायः खलु धर्म एव, तं च प्रवादा बहुधा वदन्ति । पृथक् पृथक् स्वस्वमतीयशास्त्रैः स्वरूपभिद्धेतुफलादिवाभिः ॥ १७ ॥ न ते च सर्वे शिवसिद्धयुपायाः किंत्वेक एवाखिलवित्प्रणीतः । सुदुर्लभोऽयं मिलितः परैस्तु, मुग्धैर्विना शुद्धगुरूपदेशम् ॥ १८॥ अयं पृथक्कृत्य ततः परेभ्यः प्रदर्शनीयः शिवहेतुरेकः । परेऽयशुद्धा इति दर्शनीयाः, पृथक्कृतिर्यस्य तथैव साध्या ॥ १९ ॥ शिवार्थिनां मन्दधियां ततो नृणा-मनुग्रहार्थ विविधैर्निदर्शनैः । व्यक्त्या विशुद्धयादिभिदां जिनोदितं, धर्म ब्रुवेऽन्यानपि तत्प्रसङ्गतः ॥ २० ॥ प्रारभ्यते स्वल्पधियाऽपि तेनो-पदेशरत्नाकरनामशास्त्रम् । नानातरङ्गादिमयोपदेशै-र्दधत्स्वरूपं स्वपरोपकृत्यै ॥ २१ ॥ विचार्यते शक्तिरथाप्यशक्ति-र्न वै मया येन तयोर्विचारः । परोपकारैकरसे कलङ्क-त्यत्र प्रवृत्तश्च तदेकहेतोः ॥ २२॥ TTTTTTTTTTTTTTTTTTTTTT ॥ २ ॥ © Jain Educational For Private & Personel Use Only PARMr.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy