________________
1000000000000000000000
मूर्ति सुधारसमयीमिव वीक्षमाणा, येषां सुधाप्लवसुखं ददतां दृशां ज्ञाः। अक्ष्णामवाप्य मतिकृत्त्वमुदासते ते, श्रीसोमसुन्दरगणप्रभवो जयन्तु ॥ ११ ॥ इति स्तुत्यगणं स्तुत्वा, मुनिसुन्दरसूरिणा।जैनधर्मोपदेशेन, क्रियते वाक्फलेग्रहिः॥१२॥ परोपकारः सततं विधेयः स्वशक्तितो ह्युत्तमनीतिरेषा । न स्वोपकाराच्च स भिद्यते तत्, तं कुर्वतेतद् द्वितयं कृतं स्यात् ॥ १३॥ स चाखिलाऽनिष्टवियोजनेन, सर्वेष्टसंयोजनतश्च साध्यः । इष्टं त्विहा कैटभवैरिकीटमैकान्तिकात्यन्तिकमेव सौख्यम् ॥ १४ ॥ तच्चास्ति मोक्षे न भवे यतोऽत्र, प्रभङ्गुरं दुःखयुतं च शर्म।
तदाथनां तत्, सम्यक् प्रसाध्योऽत्र परोपकारः ॥ १५॥ मोक्षस्तु दातुं न करेण शक्य-स्तदर्शनीयस्तदवाप्त्यपायः। उपायतेः सम्यगुपासिताद्धि, भवेदुपेयस्य सुखेन सिद्धिः ॥ १६ ॥
BODஇருருருருருருருருவOE
-
Jain Educat
For Private & Personal Use Only
Tww.jainelibrary.org