________________
उपदेशर
मुनिसुन्दर सू० वि०
॥१॥
000000000000000000000000ळ
पार्श्वः स वः पातु बिभर्ति सप्त-द्वीपाङ्गिनां सप्त भयानि भेत्तुम्। यः सप्तशूलायुधमंसगामि-सप्तस्फटाहीन्द्रतनुच्छलेन ॥ ५॥ श्रीवर्धमानप्रभुरेष पुष्यात् , प्रवर्धमानाः सुखसंपदो वः। जगत्सु यस्त्रासयितुं नु विघ्नमृगान् दधात्यङ्कमिषान्मृगेन्द्रम् ॥ ६ ॥ नामादिभेदैर्विशदैश्चतुर्भिर्ये लोककालत्रितयं पुनन्तः। भवोद्विजां मुक्तिपदं ददन्ते, सर्वेऽपि ते सर्वविदो जयन्तु॥७॥ ध्याताऽपि या प्रवरकाव्यफलान्यमन्दाऽऽनन्दोल्लसद्विबुधरस्य रसानि दत्ते । श्रीभारती जगति कल्पलतेव नव्या, बोधिं धियं च विशदां दिशतामियं मे॥८॥ विश्वोत्तमैर्महिमलब्धिगुणैरशेषैर्भास्वत्सु येषु किरणैरिव भानवत्सु। सूक्ष्मोडवन्ति निखिला अपि सूरयोऽन्ये श्रीदेवसुन्दरगणप्रभवो मुदे ते ॥ ९॥ यैर्मादृशेऽपि कठिनोपलसंनिभेऽस्मिन् , गोभिर्व्यधायि वरबोधरसोद्भवः स्वैः। नव्यानिमानमृतदानपरान् सुधांशून् , श्रीज्ञानसागरगुरून् प्रणतोऽस्मि भक्त्या ॥१०॥
HINDVIỆT TIỆP Giới GDP ( ) , M , L là 44
MIT
Jain Education
For Private & Personal Use Only
hw.jainelibrary.org