________________
उपदेशर०
मुनिसुन्दर 6 वचनान्तेन द्वन्द्वः । तथा मिथ्यात्विनामितरशब्दस्य प्रतिपदं योगात् तदितरेषा मिश्रसम्यग्दृगादीनां, भद्रकाणामितरेषां सू० वि० कठिनादिप्रकृतीनामभिगृहीतमिथ्यात्वादिना तच्छास्त्राऽनुपदेशार्हाणां, बुधानां स्वपरशासनानुगविज्ञानामितरेषां मुग्धा
दीनां च, प्राग्वद् द्वन्द्वे योग्या उपदेशा इति सर्वत्र विशेष्यपदाध्याहारः। ततः प्रायोजितपदैर्द्वन्द्वे, तेषां भावस्तत्ता तदायै| दैः, आदिशब्दाद्राजमन्त्रिक्षत्रियब्राह्मणादियोग्यग्रहः।
स्तुवे तमुष्टं विजहाति गोस्तनी-मसत्प्रलापैर्न तु निन्दतीह यः। स्वकार्यतो योऽप्युपजीव्यदूषये-देतैः कवेर्वाचममुं च धिक् खलम् ॥२५॥ कवेर्न दोषोऽयममुष्य यद् गिरं, वदत्यदोषामपदोषिणीं खलः । रविन दुष्टोऽत्र यदस्य भांद्विक-द्विषन् सुदीप्रामपि वेत्ति तामसीम् ॥ २६ ॥ स्तवं स कस्याहति नो गणः सतां, विदरसूक्ष्मार्थदृगप्यहो न यः। परस्य दोषान् महतोऽप्यवेक्षते, न वक्ति वा यो हृदयस्थितानपि ॥ २७ ॥ सदूषणास्ते न खलाः कथं स्यु-गृह्णन्ति ये तान्यनुशास्त्रगुम्फम् । रीत्यैव सन्तः सगुणागुणान् ये समन्ततोऽप्याददते कवीनाम् ॥ २८ ॥
இருருருருரு
000000000000000000
Jain Education Heral
For Private Personel Use Only
INrjainelibrary.org