SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उपदेशर० मुनिसुन्दर 6 वचनान्तेन द्वन्द्वः । तथा मिथ्यात्विनामितरशब्दस्य प्रतिपदं योगात् तदितरेषा मिश्रसम्यग्दृगादीनां, भद्रकाणामितरेषां सू० वि० कठिनादिप्रकृतीनामभिगृहीतमिथ्यात्वादिना तच्छास्त्राऽनुपदेशार्हाणां, बुधानां स्वपरशासनानुगविज्ञानामितरेषां मुग्धा दीनां च, प्राग्वद् द्वन्द्वे योग्या उपदेशा इति सर्वत्र विशेष्यपदाध्याहारः। ततः प्रायोजितपदैर्द्वन्द्वे, तेषां भावस्तत्ता तदायै| दैः, आदिशब्दाद्राजमन्त्रिक्षत्रियब्राह्मणादियोग्यग्रहः। स्तुवे तमुष्टं विजहाति गोस्तनी-मसत्प्रलापैर्न तु निन्दतीह यः। स्वकार्यतो योऽप्युपजीव्यदूषये-देतैः कवेर्वाचममुं च धिक् खलम् ॥२५॥ कवेर्न दोषोऽयममुष्य यद् गिरं, वदत्यदोषामपदोषिणीं खलः । रविन दुष्टोऽत्र यदस्य भांद्विक-द्विषन् सुदीप्रामपि वेत्ति तामसीम् ॥ २६ ॥ स्तवं स कस्याहति नो गणः सतां, विदरसूक्ष्मार्थदृगप्यहो न यः। परस्य दोषान् महतोऽप्यवेक्षते, न वक्ति वा यो हृदयस्थितानपि ॥ २७ ॥ सदूषणास्ते न खलाः कथं स्यु-गृह्णन्ति ये तान्यनुशास्त्रगुम्फम् । रीत्यैव सन्तः सगुणागुणान् ये समन्ततोऽप्याददते कवीनाम् ॥ २८ ॥ இருருருருரு 000000000000000000 Jain Education Heral For Private Personel Use Only INrjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy