SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सू०वि० 10तिर मुनिसुन्दरबजामीति, नृपः स्माह, यदि मां सद्धर्मे बोधयिष्यसीति. ततस्तथा प्रतिपन्ने नृपेणाऽनुमता सा प्रावाजीत् . षण्मासी उपदेशर० संयममाराध्य वैमानिकेवगमत्. ततो नानारूपैर्भूपं बोधयामास, परं तापसभक्तो राजा न प्रतिबुध्यते. तत्तोऽचिन्तयदेवः, तापसेषु रक्कोऽयं तेषां गुणानेव पश्यति, यतः-रत्ता पिच्छन्ति गुणे, दोसे पिच्छन्ति जे विरजति । मज्झत्थच्चि पुरिसा, दोसे अ गुणे अ पिच्छन्ति ॥१॥ ततः कथमपि तापसेषु विरक्तीकरोमि, यथा तेषु विरक्को जिनधर्म सम्यगवबुध्यते. साततस्तापसवेषः पुष्पफलहस्तः प्राप्तो नृपसमीपम्, फलमेकं राज्ञेऽर्पितमतीवमनोहरं, राज्ञाऽऽघातं सुरभितरमिति, आलोकितं सुरूपमिति, आस्वाक्तिममृतरसोपममिति, पृष्टस्तापसः, क्वैताशि फलानि संभवन्ति ? तापसः-इतो नातिदूरासने तापसाश्रमे नृपः-दर्शय मे तं तापसाश्रम, तांश्च तरून् , तापसः-एह्येकाकी, ततो राजा मुकुटाद्यलंकृतश्चलितः तापसेना सह, दृष्टं चाहग् वनं तापसाश्रमाश्च, शृणोति च तत्र मियो मन्त्रयतस्तापसान्, यथैष राजैकाकी सर्वालङ्कारः तदेनं का हत्या गृहीमोऽस्याभरणानीति. भीतो नृपः पश्चाद्वलितः, कोकूषितं तापसेन, धावत धावत पलायित एष ग्राह्यः, धाविताखापसा इत हत इति भणन्तः, नश्यंश्च नृपोऽपश्यदेकं महदनं, शृणोति च तत्र मानुपालापं, शरणमनेति मत्वाऽग्रतः मेशाञ्चके, चन्द्रमिव सोम, कन्दर्पमिव सुरूपं, नागकुमारमिव सुनेपथ्य, बृहस्पतिमिव सर्वशास्त्रविशारदं, बहूनां श्रमणादीनां मध्वगतं धर्ममाख्यान्तं गुरुम्. शरणं शरणमिति भणश्च गतस्तत्र, गुरुणा भणितं च, न भेतव्यमिति. छुटितोऽसीति चणित्वा प्रत्यगुस्तावसाः, राजाऽपि तेषु विपरिणत ईषदाश्वस्तोऽभूत, धर्मश्च कथितस्तस्य गुरुणा, प्रतिपन्नश्च तेन, ॥१०॥ प्रभावतीदेवेन च सर्व प्रतिसहत, राजाऽऽस्मानं सिंहासनस्थमेव पश्यति, देवेन च नमःस्थेनाऽभाभि, सर्वमिदं त्वत्पति 900000000000000000000 00000000000 in Eduetan For Private & Personel Use Only ww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy