________________
000000000000000000
बोधार्य कृतं मया, धर्मे तवाऽविघ्नं भवत्विति. अन्यत्राप्यापदि मा मरेरित्युक्त्वा स्वपदं प्रापेति । इति रक्तस्यातिशयात् सुरेण संकटपातरूपात् धर्मप्रतिबोधे श्रीउदायननुषसंवन्धः। एवं द्विष्टस्य कमठासुरख श्रीपार्श्वजिने कायोसर्गस्थे निरर्गलजलाद्युपसर्गकारिणो धरणेन्द्रप्रणीतताहगधिक्षेपभावनादिना, पापबुद्धिनृपख च युद्धवधादिरूपात्पापादेव राज्यादिसकलश्रेयःसमीहितप्राप्तिरितिवादिनो धर्मद्वेषिणः सुबुद्धिमन्त्रिणा कामघटदिव्यलकुटसर्वोपद्वापहारिचामरकन्यात्रयपाणिग्रहणदिव्यपल्यङ्कश्वेतरक्तकणवीरकंबाद्वयराज्यादिसद्यासुधर्मफलप्राप्तिदर्शनेन प्रतिबोधः । पूर्वभवे किंचि-1 द्विराधितधर्मतया धर्मे मूढस्य च मेतार्यादेः सुरैः संकटपातनादिमिा, कमलख चोपहासादिना, कुम्भकारटट्टिदर्शनाभिग्रहवतो निधानप्राप्त्या, पूर्व व्युमाहितस्य च भूगुपुरोहितपुत्रदयस्य साधुपानाहाराचारदर्शनजजातिमारणेन प्रति बोधश्च निदर्शनीयः॥ रक्तादीनांदुर्लभ, बोधिकतामिति विभाव्य भव्यजनाः।माध्यस्थ्यं धत्त यतो, धर्मः सुलभो जयश्रीदः ॥१॥
॥ इति तृतीयस्तरङ्गः समाप्तः॥
00000000000000000000000
Jain Education in
For Private & Personel Use Only
ainelibrary.org