SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 000000000000000000 बोधार्य कृतं मया, धर्मे तवाऽविघ्नं भवत्विति. अन्यत्राप्यापदि मा मरेरित्युक्त्वा स्वपदं प्रापेति । इति रक्तस्यातिशयात् सुरेण संकटपातरूपात् धर्मप्रतिबोधे श्रीउदायननुषसंवन्धः। एवं द्विष्टस्य कमठासुरख श्रीपार्श्वजिने कायोसर्गस्थे निरर्गलजलाद्युपसर्गकारिणो धरणेन्द्रप्रणीतताहगधिक्षेपभावनादिना, पापबुद्धिनृपख च युद्धवधादिरूपात्पापादेव राज्यादिसकलश्रेयःसमीहितप्राप्तिरितिवादिनो धर्मद्वेषिणः सुबुद्धिमन्त्रिणा कामघटदिव्यलकुटसर्वोपद्वापहारिचामरकन्यात्रयपाणिग्रहणदिव्यपल्यङ्कश्वेतरक्तकणवीरकंबाद्वयराज्यादिसद्यासुधर्मफलप्राप्तिदर्शनेन प्रतिबोधः । पूर्वभवे किंचि-1 द्विराधितधर्मतया धर्मे मूढस्य च मेतार्यादेः सुरैः संकटपातनादिमिा, कमलख चोपहासादिना, कुम्भकारटट्टिदर्शनाभिग्रहवतो निधानप्राप्त्या, पूर्व व्युमाहितस्य च भूगुपुरोहितपुत्रदयस्य साधुपानाहाराचारदर्शनजजातिमारणेन प्रति बोधश्च निदर्शनीयः॥ रक्तादीनांदुर्लभ, बोधिकतामिति विभाव्य भव्यजनाः।माध्यस्थ्यं धत्त यतो, धर्मः सुलभो जयश्रीदः ॥१॥ ॥ इति तृतीयस्तरङ्गः समाप्तः॥ 00000000000000000000000 Jain Education in For Private & Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy