________________
004
मुनिसुन्दर ॥ अथ चतुर्थस्तरङ्गः॥
उपदेशर० सू० वि०
तरंग ४ MA पूर्वतरङ्गे चत्वार उपदेशस्याऽयोग्याः प्रतिपादितास्तत्र मूढस्य भेदरूपान् पुनरयोग्यान कतिचिदाह
अणवडिओ पमत्तो, बहिरकुडंबोवमो अ कुग्गहवं । पामरसमसुअमित्तग्गाही धम्मं न साहति ॥१॥||| | अनवस्थितादयो धर्म न साधयन्तीत्ययोग्याः उपदेशस्येति संटङ्कः तत्राऽनवस्थितो विविधव्यासङ्गचटुलितचित्तोऽस्थिरासनश्च श्रेष्ठीगृहिणीवत्. तथाहि-श्रीपुरनगरे वसुश्रेष्ठी, पत्नी गोमती, पुत्रोधनपालः, क्रमादुपरते पितरि व्यतीते शोकेडन्यदा वधूभिः सह कलहायते गोमती. उक्ताङ्गजेन, किं तवेदानी गृहचिन्तया? धर्म कुरु, अहं तवाज्ञाकरोऽस्मि. न
चाऽनाकर्णितोऽवधार्यते धर्मः, शृणु धर्मम् , गृह एवाऽऽकारितः शास्त्रवाचकः, प्रारेभे वाचनाम्,उपाविशद् गोमती. का भीष्म उवाचेति यावद् भणितं तावत् प्रतोल्यामर्धप्रविष्टशुनः हाडि !हाडिति भणन्त्युत्तस्थौ. रुष्टा दौवारिकाय, किंचिजल्पित्वा स्वल्पवेलया पुनरागत्योपविष्टा. भीष्म उवाचेत्यकथयत् कथकः, तावद् ददृशे महानसासन्नां मार्जारी, दूरात् छिरि छिरि वदन्त्युदस्थात् , अरुष्यत् सूपकारिकायै, पुनरुपाविक्षत्. भीष्म उवाचेति अवोचत् पुस्तकवाचकः, अत्रान्तरे छुटितो वत्सः, उत्थित्वा छु छु इति जल्पन्ती क्रुद्धा वत्सपालाय, न्यविक्षत् पुनः, भीष्म उवाचेति याबदूचे वाचकस्तावत्
॥११॥ का का का का केति कोलाहलपरामुख्यभूत्. अरुष्यत् कर्मकरीभ्यः, याचकागमनादिष्वपि पुनः पुनरुत्थानादि, एवमति
क्रान्तःप्रहरो, गतः पुस्तकवाचकः, प्रातः पुनरागात् परं तदापि प्रकारः स एवेति खिन्नो गतः सः. तथा चोक्तम्-"अण
000000000000
00000000000000000000
Jain Education in
For Private Personel Use Only
Pahelaainelibrary.org