________________
उपदेशर० तरंग ५
मुनिसुन्दर ददे । तच्छिष्यास्तु गुरुकर्मत्वात्कदापि दध्युः-कियच्चिरमयमजङ्गमः पाल्य इति । ततस्तेऽनशनं जिग्राहयिषवो सू० वि०
भक्तश्राद्धदत्ताहारं तस्मै न ददुः। अन्त मानताद्यानीय विषण्णा इव तत्पुर ऊचुः किं कुर्मो ? यदीदृशानामपि वोऽहन्निाद्य ॥५ ॥
विवेकाः श्राद्धीः सदपि दातुमशक्ताः । श्राद्धांश्चोचुर्दहं मुमुक्षवः स्निग्धाहारमार्या नेच्छन्ति, संलेखनामेव चिकीर्षवः । तत् श्रुत्वा सकोपाः श्राद्धा गुरुमेत्य सगद्गदं जगुः-भगवन् ! विश्वार्कष्वहेत्सु चिरातीतेष्वपि प्रतपत्सु भवत्सु शासनं भाति । तत्किमकाले संलेखनाऽऽरब्धान वयमेषां निर्वेदायेति चिन्त्य, यतः शिरःस्था अपि यूयं न भाराय नः शिष्याणां च कदापि। ततस्तैरिङ्गित आतं यथाऽस्मतूशिष्यकृतमेतत् तत्किमदोऽप्रीतिदायुषा ? न धर्मिणा कस्याप्यप्रीतिरुत्पाद्येति ध्यात्वा मुकुलितमेतत्पुर ऊचुः-कियच्चिरमजङ्गमैरस्माभिर्वैयावृत्यं कार्याः साधवो यूयं च, तदुत्तमार्थमेव स्वीकुर्म इति तानसौ संस्थाप्य भक्तं प्रत्याख्यादिति २॥ केचिच्च वाचा विनयं न प्रतिपद्यन्ते, परं यथार्ह समाचरति । ततो न वाचा साराः क्रियया पुनः साराः, दृष्टान्ताः स्वयमभ्यूह्याः ३ ॥ अन्ये पुनरुभयथाप्यसाराः कूलवालकादिश्रमणवत् , श्रीउत्तराध्ययनप्रसिद्धश्रीगर्गाचार्यकुशिष्यवच्च ४॥ यद्वा विनयं वाचा परेभ्य उपदिशन्तीति वाचा साराः, स्वयमपि समाचरन्तीति क्रियासाराश्चेति १॥ एवं शेषभङ्गत्रयेऽपि वाच्यमिति । 1 अथ श्राद्धानाश्रित्य भाव्यते-तत्र श्राद्धानां विनयः सम्यक्त्वमूलपञ्चागुव्रतत्रिगुणवतचतुःशिक्षाव्रतादिरूपः, श्रीदेवगुरुसाधर्मिकादियथोचितप्रतिपत्तिरूपश्च । ततश्च केचित् श्राद्धा यथोक्तं विनयं परेभ्य उपदिशन्ति । आदिशब्दाद्यथाहै यथावसरं तद्विषयस्मरणादि च परेभ्यः कुर्वन्ति श्रीगुरुमुखश्रुतानुसारेणेति वाचा साराः, स्वयं च सम्यक् समाचरन्तीति
0900900000000
EDIT
॥५०॥
Jain Education
For Private
Personel Use Only
H
ainelibrary.org