SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 00000000000000ॐॐॐई क्रियासाराश्च । श्रीवीरजिनसेवकपुष्कलीश्राद्धादिवत् आधुनिकपत्तनीयमं० हेमादिवच्च १॥ वाचोपदिशन्ति न तु स्वयं का समाचरन्ति केचिद् गणिकागृहस्थनन्दिषेणवत् २॥ नोपदिशन्ति तथाविधोपदेशशक्त्यभावात् , स्वयं तु समाचरन्त्यपरे दृष्टान्ताः सुलभाः ३ ॥ उभयथाप्यसाराश्चान्ये श्रावकनामधारिणो विषयादिव्यासङ्गव्यामूढा दुर्गतिपतयालयो बह्मदशत्तचक्रितापसश्रेष्ठ्यादिवदिति भावितास्तिस्रोऽपि चतुर्भङ्गयः । तत्रोभयथा साराः केवलं क्रियासाराश्चेति द्वयेऽपि योग्याः, शेषास्त्वयोग्या इति। योग्यायोग्यविभाग, विभाव्य विबुधाः करोटिदृष्टान्तात् । यत्नं योग्यगुणाप्ती, विमोहविजयश्रिये दधत ॥ १॥ ॥ इति तपागच्छे श्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे कपालदृष्टान्तेन गुर्वादिस्वरूपनिरूपी पञ्चमस्तरङ्गः॥ 000000000000000000000000 Jain Education Intes For Private & Personel Use Only A jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy