________________
00000000000000ॐॐॐई
क्रियासाराश्च । श्रीवीरजिनसेवकपुष्कलीश्राद्धादिवत् आधुनिकपत्तनीयमं० हेमादिवच्च १॥ वाचोपदिशन्ति न तु स्वयं का समाचरन्ति केचिद् गणिकागृहस्थनन्दिषेणवत् २॥ नोपदिशन्ति तथाविधोपदेशशक्त्यभावात् , स्वयं तु समाचरन्त्यपरे दृष्टान्ताः सुलभाः ३ ॥ उभयथाप्यसाराश्चान्ये श्रावकनामधारिणो विषयादिव्यासङ्गव्यामूढा दुर्गतिपतयालयो बह्मदशत्तचक्रितापसश्रेष्ठ्यादिवदिति भावितास्तिस्रोऽपि चतुर्भङ्गयः । तत्रोभयथा साराः केवलं क्रियासाराश्चेति द्वयेऽपि योग्याः, शेषास्त्वयोग्या इति।
योग्यायोग्यविभाग, विभाव्य विबुधाः करोटिदृष्टान्तात् ।
यत्नं योग्यगुणाप्ती, विमोहविजयश्रिये दधत ॥ १॥ ॥ इति तपागच्छे श्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे कपालदृष्टान्तेन गुर्वादिस्वरूपनिरूपी पञ्चमस्तरङ्गः॥
000000000000000000000000
Jain Education Intes
For Private & Personel Use Only
A
jainelibrary.org