________________
मुनिसुन्दर सू० वि०
उपदेशर० | तरंग ६
0000000000000
॥ अथ षष्ठस्तरङ्गः॥ पुनदृष्टान्तान्तरैणुर्वादिगतं योग्यायोग्यस्वरूपमाहसप्पा १ मोसग २ ठग ३ वणि ४ वंझगवी ५ नडय ६ घेणु ७ सहि ८ ।
बंधू ९ पिय १० माय ११ कप्पतरुणो १२ गुरुसावयविसयदिटुंता ॥१॥ पदघटना सुगमैव । भावना चेयं, तथाहि-सप्पत्ति, यथा सर्पाः स्वभावादपि क्रूरकर्माणः क्रोधनैकप्रकृतयो भीषणाकृतयश्च स्युः । स्फारैः फूत्कार पयन्ति च बालादीन् , स्वल्पेऽप्यपराधे लब्धावकाशास्तज्जीवितान्यपहरन्ति च। तदुक्तंसर्पाणां च खलानां च, चौराणां च विशेषतः । अभिप्राया न सिध्यन्ति, तेनेदं वर्त्तते जगत् ॥१॥ इति । तथा केचन लौकिका लोकोत्तराश्च कुगुरवो रागद्वेषादिविषयविषमाः केवलमैहिकार्थसमर्थनपराः सर्वथापि जीवदयादिमूलधर्ममर्म|पराङ्मुखा बहुविधमन्त्रतन्त्रयोगप्रयोगमोहनोच्चाटनवशीकरणहोमशातनपातनादिकर्मनिर्माणशीलतया क्रूरकर्माणः सुविहितगुर्वादिगोचरातुच्छमत्सरप्रसरवशमोन्मिषद्रोषभरभीषणाः शुद्धधर्ममार्गप्रवृत्तान् स्वावजनप्रमत्तान्वा भापयन्ति बालिशजनांस्तादृक्षुद्रसत्त्वभयोद्रेकविधायिवाडिण्डिमाडम्बरैः स्वल्पेऽप्यपराधपदे च स्वमनोऽननुकूलाचरणादिरूपे
शापादिभिः कार्मणादिभिर्वा सद्योऽप्यपहरन्ति तज्जीविताद्यपि निस्त्रिंशहृदयाः। एवंविधा लौकिका बहवोऽपि महर्षयःप्र. 6. सिद्धाः। परिव्राजकश्चात्र निदर्यते, तथाहि-क्वचित् सन्निवेशे रोहितकनामा परिव्राजकस्तप्यते स्म तपः । सोऽन्यदा
00000000000000000000036
विधानपदोपभरभाषाकरणहोमशातनाथसमर्थनपरा जगत् ॥ १॥
॥५१॥
Jain Education in
For Private & Personel Use Only
PEOPainelibrary.org