SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education । |चार्यवत् २ । अन्ये वाचा असाराः क्रियया पुनः सारा मूककेवल्यादिवत्, प्रत्येकबुद्धादिवच्च । “देशनानासेवकः प्रत्येक| बुद्धादि "रित्यागमवचनात् ३ । उभयथाप्यसाराश्च केचिद् उपदेशाकुशलपार्श्वस्थाद्याचार्यवदिति ४ । अथ शिष्यानधिकृत्य भाव्यते - तत्र विनयो गुरुगोचरबहुमानयथार्हप्रतिपत्त्यादिर्विनयाध्ययनाद्युक्तः । तथाहि - पडिणीअं च बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जइ वा रहसे, नेव कुज्जा कयाइ वि ॥ १ ॥ न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न जुंजे उरणा उरुं, सयणे नो पडिस्सुणे ॥ २ ॥ नेव पल्लत्थिअं कुज्जा, पक्खपिंडं व संजए । पाए पसारिए वावि, न चिठ्ठे गुरुणं|तिए ॥ ३ ॥ इत्यादि । अपि च- अह अट्ठहिं ठाणेहिं, सिक्खासीलत्ति वुच्चई । अहस्सिरे सया दंते, नय मम्ममुदाहरे ॥१॥ नासीले न विसीले न सिआ अइलोलुए । अकोहणे सच्चरई, सिक्खासीलत्ति वुच्चई ॥ २ ॥ तथा - अह पनरसहिं ठाणेहिं, सुविणीइति वच्चई । नीआवत्ती अचवले, अमाई अकुतूहले ॥ ३ ॥ अप्पं चाहिक्खिवई, पबन्धं च न कुबई । मित्तिजमाणो भयई, सुअं लधुं न मज्जई ॥ ४ ॥ नय पावपरिक्खेवी, नय मित्तेसु कुप्पई । अप्पिअस्सावि मित्तस्स रहेकलाण भासइ ॥५॥ कलहडमरवज्जए, बुद्धे अभिजायगे । हिरिमं पडिसंलीणे, सुविणीइत्ति वुच्चई ॥ ६ ॥ इत्यादि । एवंविधं विनयं वाचा प्रतिपद्यन्ते पालयन्ति चेति द्विधापि साराः । केचित् शिष्याः श्री चण्डरुद्राचार्यशिष्यवत् श्रीसिंह गिरि6) सूरिशिष्यवच्च । तदुक्तं - "सीहगिरिसुसीसाणं भद्दे” १ ॥ अपरे विनयं वाचा प्रतिपद्यन्ते न च समाचरन्ति, ततो वाचा साराः क्रियया त्वसारा इति । युगप्रधान श्रीकालकसूरिशिष्यवत् युगप्रधानोपघातिकुशिष्यवच्च । तथाहि — कश्चिद्गुरुर्यु गप्रधान उद्यतविहार्यपि क्षीणजङ्घाबल एकत्र स्थाने तस्थौ । तत्र श्राद्धैस्तीर्थाधारोऽयमित्यर्हस्निग्धमधुराहारादि तस्मै सदा ००० For Private & Personal Use Only v.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy