SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 ॥ अथ नवमस्तरङ्गः ॥ जयसिरिवंछिअसुहए, अणिट्टहरणे तिवग्गसारंमि।इहपरलोगहिअत्थं,जिणधम्मे उज्जमह भविआ!॥१॥ धम्मेणं चिअ जेणं, जिअस्स सुकुलुब्भवाइगुणनिवहो। सोहग्गसिरिं वहई, दिठ्ठन्तो मोअगा इत्थ॥२॥ तद्यथा-दल १ नेह २ गविल ३ वेगर ४ रम्मा जह मोअगा सुहा निअरे । कुल १ धण २ धम्म ३ विवेगो ४-वगया एवं मणुअजम्मा ॥३॥ व्याख्या-दलं शुद्धपटशुद्धिकारूपं १, स्नेहो घृतरूपः २, गविलं गुल्यं जात्यखण्डरूपं ३, वेगरः पुनर्प्रक्षालवङ्लाकर्पूरचारुफलिकाबदामखारिकाटुप्परकखण्डादिः ४, तै रम्या रमणीयाः सातिशयदलादिचतुष्टयसिद्धत्वाद्, ईदृशा मोदका यथा शुभा उत्तमाः स्युः, नेतरे शुद्धदलादियोगविकलाः। 'कुलधण'इत्यादि, एवमित्यमुना प्रकारेण, मनुजजन्मान्यपि उत्तमकुल१धनरधर्मश्विवेकोटपगतानि शुभानि, नेतराणीति पिण्डाथैः । अत्र गाथायां दलादीनां कुलादीनां च सामान्येनोक्तावपि 'विशेषावबोधफलं वचन मितिन्यायाद् विशिष्टानामेव ग्रहः, तत्रोत्तमं कुलमिक्ष्वाकुप्रभृति, उत्तमं प्रभततरं न्यायार्जितं च धनं, उत्तमो धर्मोऽहत्प्रणीतः, विवेकः पुनः सारासारविवेचनास्वरूपः, उक्तश्च-यत्सन्तोपसुखं यदिन्द्रियदमो यच्चेतसः शान्तता, यद्दीनेषु दयालुता यदपि गीः सत्यामृतस्यन्दिनी। शौर्य धैर्यमनार्यसविरतिर्या सङ्गतिः सजने-प्वेते ते परिणामसुन्दरतराः सर्वे विवेकाङ्कुराः ॥ १॥ अपि च-गलन्मानं ज्ञानं वितरणमयाः श्रीसमु 00000000000000000000000001 Jain Education in For Private Personal use only COMainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy