________________
00000000000000000000000
॥ अथ नवमस्तरङ्गः ॥ जयसिरिवंछिअसुहए, अणिट्टहरणे तिवग्गसारंमि।इहपरलोगहिअत्थं,जिणधम्मे उज्जमह भविआ!॥१॥ धम्मेणं चिअ जेणं, जिअस्स सुकुलुब्भवाइगुणनिवहो। सोहग्गसिरिं वहई, दिठ्ठन्तो मोअगा इत्थ॥२॥ तद्यथा-दल १ नेह २ गविल ३ वेगर ४ रम्मा जह मोअगा सुहा निअरे ।
कुल १ धण २ धम्म ३ विवेगो ४-वगया एवं मणुअजम्मा ॥३॥ व्याख्या-दलं शुद्धपटशुद्धिकारूपं १, स्नेहो घृतरूपः २, गविलं गुल्यं जात्यखण्डरूपं ३, वेगरः पुनर्प्रक्षालवङ्लाकर्पूरचारुफलिकाबदामखारिकाटुप्परकखण्डादिः ४, तै रम्या रमणीयाः सातिशयदलादिचतुष्टयसिद्धत्वाद्, ईदृशा मोदका यथा शुभा उत्तमाः स्युः, नेतरे शुद्धदलादियोगविकलाः। 'कुलधण'इत्यादि, एवमित्यमुना प्रकारेण, मनुजजन्मान्यपि उत्तमकुल१धनरधर्मश्विवेकोटपगतानि शुभानि, नेतराणीति पिण्डाथैः । अत्र गाथायां दलादीनां कुलादीनां च सामान्येनोक्तावपि 'विशेषावबोधफलं वचन मितिन्यायाद् विशिष्टानामेव ग्रहः, तत्रोत्तमं कुलमिक्ष्वाकुप्रभृति, उत्तमं प्रभततरं न्यायार्जितं च धनं, उत्तमो धर्मोऽहत्प्रणीतः, विवेकः पुनः सारासारविवेचनास्वरूपः, उक्तश्च-यत्सन्तोपसुखं यदिन्द्रियदमो यच्चेतसः शान्तता, यद्दीनेषु दयालुता यदपि गीः सत्यामृतस्यन्दिनी। शौर्य धैर्यमनार्यसविरतिर्या सङ्गतिः सजने-प्वेते ते परिणामसुन्दरतराः सर्वे विवेकाङ्कुराः ॥ १॥ अपि च-गलन्मानं ज्ञानं वितरणमयाः श्रीसमु
00000000000000000000000001
Jain Education in
For Private Personal use only
COMainelibrary.org