SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ 00 ॐ0 मुनिसुन्दर सू०वि० उपदेशर तरंग ८ ॥१६४।। 00000000000000000004 अथ च मार्तिकाः कलशा अमृतेन परिपूर्णास्ते पूर्णकलशेतिनाम्ना गीयन्ते, सर्वेषु माङ्गल्येषु च मुख्यमङ्गलतया जनैः श्लाघ्यन्ते च, तथा केचिन्मनुजाः प्राग्वन्नीचकुले जाता अपि येऽमृतसमेनोचेन श्रीजिनप्रणीतेन शुद्धाचारेण पूतात्मानः, ते इहापि यशसां भाजनं स्युः, परत्र च स्वगोपवगोदिसम्पदां, यथा कालसौकरिकात्मजः सुलसाहरिकेशवलऋषिप्रभृतयश्च दृष्टान्ता ज्ञेयाः। इति द्वितीयो भेदः २। अपि च-यथा सौवर्णाः कलशा मद्येन च पूरितास्ते विशिष्य निन्दास्पदं, उत्तमवस्तुनो गहिततमवस्तुसंयोगो हि अधिकतमनिन्दायै प्रभवतीति प्रतीतमेवेति । तथा केचन मनुजा उच्चैर्गोत्रादिजन्मानोऽपि प्रागुक्तनीचाचाराचरणा विशिष्यह वचनीयतास्पदं स्युः, परत्र च दुर्गतिदुःखभाजनं, यथा परस्यपहारादिपरा रावणादयः। इति तृतीयो भेदः ३ । ___ यथा पुनः सौवर्णाः कलशा अमृतेन परिपूर्णाः परमं सौभाग्यमावहन्ति, तद्वदुच्चकुलजा उच्चाचारसमाचरणचञ्चवश्चेह लोकोत्तरयशःख्यातिपदं स्युः, परत्र लोकोत्तरगतिसुखभाजनं च, यथा श्रीभरतचक्र्यादय इति तुर्यों भेदः ४ । जीवानां नीचोच्चाचारत्वे हेतुमाह-भाविगइवसउत्ति' भाविनी उच्चा उच्चतरावामध्याऽधमाऽधमतरा वा या गतिस्तद्वशतः, भाविगत्यनुसारिण्येव यच्छरीरिणां चेष्टा,तदुक्तम्-ठाणं उच्चुच्चयरं, मज्झं हीणं च हीणतरगं वा । जेण जहिं गंतवं, चिट्ठा वि से(य)। तारिसी होइ ॥१॥ एवं नृजन्मसुकुलादिगुणत्रजस्य, धर्मादृते विफलतामखिलस्य मत्वा । भव्याः! प्रमादरिपुचक्रजयश्रियाऽस्मिन् , सम्यक्प्रयत्नपरतामुररीकुरुध्वम् ॥१॥ ॥ इति तपाश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यङ्के मध्यमाधिकारे प्रथमेशेऽष्टमस्तरङ्गः॥ 0000000000000 ஒரு ॥१६४ । Jain Education in For Private Personal Use Only Jaalainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy